SearchBrowseAboutContactDonate
Page Preview
Page 1383
Loading...
Download File
Download File
Page Text
________________ ४९ १७ अनुक्रमणिका समें श्लोकः सर्गे श्लोकः अनेन पाणौ विधिवद्गु ६ ६३ अमी शिरीषप्रसवावतंस १६ ६१ अनेन यूना सह पार्थिव ६ ३५ अमुं पुरः पश्यसि देव अनेन साधे विहराम्बु ६ ५७ / अमुं सहासप्रहितेक्ष १३ ४२ अन्यदा जगति राम ११ ७३ | अमूर्विमानान्तरलम्बि १३ ३३ अन्येचुरथ काकुत्स्थः १५ ७५ अमेयो मितलोकस्व १० १८ अन्येधुरात्मानुचर २ २६ | अमोघं संदधे चास्मै १२ ९७ अन्योन्यदर्शनप्राप्तवि १२ ८७ अमोच्यमश्वं यदि मन्य ३ ६५ अन्योन्यसूतोन्मथनाद अयं सुजातोऽनुगिर अन्वियेष सदृशी स च ११ अयःशङ्कुचितां रक्षः अपतुषारतया विश ९ ३९ अयोध्यादेवताश्चैनं प्रश १७ अपथेन प्रवकृते न जातूप १७ ५४ अरिष्टशय्यां परितो - ३ अपनीतशिरस्त्राणाः अरुणरागनिषेधिभि अपशूलं तमासाद्य १५ १७ | अर्घ्यमय॑मिति वादिनं अपशोकमनाः कुटुम्बि ८ ८६ | अर्चिता तस्य कौसल्या १० ५५ अपि तुरगसमीपादु . ९ ६७ अर्धाजिता सत्वरमुत्थि ७ १० अपि प्रभुः सानुशयोऽनु १४ ८३ | अर्पितस्तिमितदीपद १९ अपि प्रसन्नेन मह ५ १० | अलं महीपाल तप अप्यग्रणीर्मनकृता अलं हिया मां प्रति अप्यर्धमार्गे परबाण ७ ४५ | अलिभिरअनबिन्दुम अब्रवीच भगवन्मतंग ११ ३९ | अवकाशं किलोदवा अभिनवान्परिचेतु ३३ | अवगच्छति मूढचेत अभिभूय विभूतिमात ८ ३६ | अवजानासि मा यस्मा १ ७७ अभ्यभूयत वाहानां | अवनिमेकरथेन व ९ ११ अभ्यासनिगृहीतेन १० २३ अवन्तिनाथोऽयमुदन अभ्युत्थितामिपिशुनै १ ५३ | अवभृथप्रयतो निय अमदयन्मधुगन्धस अमंस्त चानेन पराय ३ २७ | अवेक्ष्य रामं ते तस्मि १५ ३ अमी जनस्थानमपोढ १३ २२ | अवैमि कार्यान्तरमानु १६ ८२ ४२ ९ २२ 2PP ४ २७
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy