SearchBrowseAboutContactDonate
Page Preview
Page 1372
Loading...
Download File
Download File
Page Text
________________ ४९८ रघुवंशे हानिः= कृशावस्था सा राजयक्ष्मपरिहानिः सा कामयते =विषयानिच्छतीति कामयानः, कामयानस्य = विषयाभिलाषिणः समा= तुल्या या अवस्था=दशा-कालिकी दशा तया कामयानसमवस्थया तुलां सादृश्यम् आययौपाप । कामपीडितस्येव तस्यावस्था जाता। समासः–पाण्डु वदनं यस्यां सा पाण्डुवदना । अल्पानि भूषणानि यस्यां सा अल्पभूषणा । सावलम्ब गमनं यस्यां सा सावलम्बगमना। मृदुः स्वनः यस्यां सा मृदुस्वना । राशः यक्ष्मा राजयक्ष्मा, तेन या परितः हानिरिति सा राजयक्ष्मपरिहानिः। कामयानस्य समा या अवस्था सा कामयानसमवस्था तया कामयानसमवस्थया । हिन्दी-राजा अग्निवर्ण की क्षयरोग से जो क्षीणावस्था हुई, वह विरह से पीड़ित कामिजनों के समान जान पड़ती थी। जिसमें कि राजा का शरीर पीला पड़ गया था। और कमजोरी से मामूली भूषण 'शरीरपर' रह गये थे। तथा दास दासियों का हाथ पकड़कर चलता था। और वाणी मन्द (धीमी ) पड़ गई थी ॥ ५० ॥ व्योम पश्चिमकलास्थितेन्दु वा।पङ्कशेषमिव धर्मपल्वलम् । राज्ञि तत्कुलमभूत्क्षयातुरे वामनार्चिरिव दीपभाजनम् ॥ ५१ ॥ राशि क्षयातुरे सति तत्कुलं रघुकुलं पश्चिमकलायां स्थित इन्दुर्यस्मिस्तत्कलावशिष्टेन्दु व्योम वा व्योमेव । वाशब्द इवार्थे । यथाह दण्डी–'इववद्वायथाशब्दौ' इति । पङ्कशेषं धर्मपल्वलमिव । वामनाचिरल्पशिखं दीपपात्रमिवाभूत् ॥ अन्वयः-राशि क्षयातुरे सति तत्कुलं पश्चिमकलास्थितेन्दु व्योम वा, पशेष धर्मपल्वलम् इव, वामनाचिः दीपभाजनम् इव अभूत् । व्याख्या-राशि =भूपालेऽग्निवणे क्षयेण = राजयक्ष्मणा आतुरः पीडितः इति तस्मिन् क्षयातुरे =क्षयरोगग्रस्ते सति तस्य = राज्ञः कुलं = वंशःइति तत् तत्कुलम् पश्चात् भवा पश्चिमा= अन्त्या चासौ कला= अंशः, इति पश्चिमकला, तस्यां स्थितःवर्तमानः चन्द्रः=इन्दुः यस्मिन् तत् पश्चिमकलास्थितेन्दु व्योम = अन्तरिक्षम् वा=इव अत्र इवार्थे वाशब्दः। पंकः = कर्दमः शेषः= अवशिष्टः यस्मिन् तत् पंकशेषं धर्मस्य =ग्रीष्मस्य पल्वलम् = अल्पसरः इति धर्मपल्वलम् = स्वल्पजलाशयम् , इव = यथा वामना= अल्पाक्षीणा अचिः = शिखा यस्य तत् वामनाचिः दीपस्य = प्रदीपस्य भाजनं = पात्रमिति दीपभाजनम् इव = यथा अभूत् =जातम् ।। समासः—पश्चिमा चासौ कला पश्चिमकला, पश्चिमकलायां स्थितः इन्दुर्यस्मिन् तत् पश्चिमकलास्थितेन्दु। पंकः शेषः यस्मिन् तत् पंकशेषम् । धर्मस्य पल्वलमिति धर्मपल्वलम् । क्षयेण आतुरः क्षयातुरस्तस्मिन् क्षयातुरे । तस्य कुलमिति तत्कुलम् । वामना अर्चिः यस्य तत् वामनाचिः । दीपस्य भाजनमिति दीपभाजनम् । हिन्दी-राजा अग्निवर्ण के क्षयरोग से पीड़ित होनेपर उनका सूर्यकुल ठीक वैसा हो गया, जैसा कि अन्तिम कला के चन्द्रमा से युक्त आकाश हो अर्थात् मास की कृष्णपक्ष की चतुर्दशी के
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy