SearchBrowseAboutContactDonate
Page Preview
Page 1144
Loading...
Download File
Download File
Page Text
________________ रघुवंशे समासः-कुशाश्च लवाश्च कुशलवाः। गर्भस्य क्लेदः गर्भक्लेदः। कुशलवैः उन्मृष्टः गर्भक्लेदो ययो स्तौ कुशलवोन्मृष्टगर्भक्लेदौ। तेषाम् आख्या तदाख्या तया तदाख्यया । कुशश्च लवश्चेति कुशलवौ। हिन्दी-उन कवि वाल्मीकि जी ने, “बच्चों के जन्मकाल में" कुशा से ( कुश के जन्म समय ) गौ की पूँछ के बालों से ( लव के जन्म समय ) सीता जी की प्रसव पीड़ा को दूर किया था। अतः कुशा और लव = गोपुच्छवाल के नाम से उन दोनों बालकों का ( बड़े का लव, छोटे का कुश ही ) नाम किया, नाम रख दिया ॥ ३२ ॥ साङ्गं च वेदमध्याप्य किंचिदुत्क्रान्तशैशवौ । स्वकृति गापयामास कावप्रथमपद्धतिम् ॥ ३३ ॥ किंचिदुत्क्रान्तशैशवावतिक्रान्तबाल्यौ तौ साङ्गं च वेदमध्याप्य कवीनां प्रथमपद्धतिम् । कविताबीजमित्यर्थः। स्वकृति काव्यं रामायणाख्यं गापयामास । गापयतेलिंट् । शब्दकर्मत्वात् 'गतिबुद्धि-' इत्यादिना द्विकर्मकत्वम् ॥ अन्वयः-किंचिदुत्क्रान्तशैशवौ "ती" साङ्गं वेदम् अध्याप्य, कविप्रथमपद्धतिं स्वकृति गापयामास । व्याख्या-किञ्चित् = पञ्चवर्षात्मकम् उत्क्रान्तम् = अतिक्रान्तं व्यतीतमित्यर्थः शैशवं बाल्यं ययोस्तो, किञ्चिदुत्क्रान्तशैशवौ तौ। तौ = कुशलवौ अंगैः=व्याकरणादिभिः सहितः सांगस्तं साङ्गं = षडंगयुक्तम् वेत्ति = जानाति सर्व लोकः येन स वेदः तं वेदं त्रयीम् अध्याप्य= पाठयित्वा, सांगवेदं ग्राहयित्वेत्यर्थः। कवीनां%3D काव्यकर्तृणां प्रथमा=अपूर्वा या पद्धतिः= सरणिस्तां कविप्रथमपद्धति कविताबोजमित्यर्थः स्वस्य = वाल्मीके: कृतिः =रचना तां स्वकृतिम् रामायणनामधेयमादिकाव्यमित्यर्थः । गापयामास =गानं कारयामास ।। समासः-किंचिदुत्क्रान्तं शैशवं ययोस्तौ किञ्चिदुत्क्रान्तशैशवौ तौ। स्वस्य कृतिः स्वकृतिस्तां स्वकृतिम् । कवीनां प्रथमा पद्धतिः कविप्रथमपद्धति स्तां कविप्रथमपद्धतिम् । अंगैः सहितः सांगस्तं साङ्गम् । हिन्दी-कुछ बचपन काल बीत जाने पर उन दोनों लव-कुश को वाल्मीकि मुनि ने छहों अंगों के साथ वेद पढ़ाकर अपनी कृति (वाल्मीकि की रचना ) उस आदिकाव्य रामायण को गवाया । अर्थात् रामायण का गाना सिखाया। जो रामायण कवियों को दिखाया गया पहला मार्ग है ॥ ३३ ॥ रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः । तद्वियोगव्यथां किंचिच्छिथिलीचक्रतुः सुतौ ॥ ३४ ॥ तौ सुतौ रामस्य वृत्तं मातुरग्रतो मधुरं गायन्तौ तद्वियोगव्यथां रामविरहवेदनां किंचिच्छिथिलीचक्रतुः॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy