________________
इय सत्तरी जहण्णा, असीति गउती दसुत्तरसयं च।
जइ वासति मग्गसिरे, दस राया तिण्णि उक्कोसा ॥१७॥ इय सत्तरी० गाहा । ' इय' उपप्रदर्शने । जे आसाढचाउम्मासियातो सवीसतिराते मासे गते पम्जोसवेंति तेसिं सत्तरी दिवसा जहणतो जेटोग्गहो भवति । कहं पुण सत्तरी! चउण्हं मासाणं सवीसं दिवससतं भवति, ततो सवीसतिरातो मासो पण्णासं दिवसा सोधिया, सेसा सत्तरं दिवसा जे भद्दवयबहुलस्स दसमीए पज्जोसवेंति तेसिं असीति दिवसा जेटोग्गहो। जे सावणपुण्णिमाए पज्जोसर्वेति तेसिं गैउर्ति दिवसा जेटोग्गहो। जे सावणबहुलदसमीए ठिया तेसिं दसुत्तरं दिवससतं जेटोग्गहो । एवमादीहिं पगारेहिं वरिसारत्तं एगखेते अच्छित्ता कत्तियचाउम्मासिए णिग्गंतव्वं । अथ वास ण ओरमति तो मग्गसिरे मासे जदिवसं पैकमट्टियं जातं तदिवसं चेव णिग्गंतव्वं । उक्कोसेणं तिण्णि दसरायाण निग्गच्छेज्जा, मग्गसिरपुण्णिमाए त्ति भणिय होइ। मग्गसिरपुण्णिमाते परेण जति विप्लवंतेहिं (1) तह वि णिग्गंतव्वं । अध ण णिम्गच्छन्ति तो चउलहुगा। एवं पंचमासिओ जेटोग्गहो जातो ॥१७॥
- काऊण मासकप्पं, तत्थेव ठियाणऽतीए मग्गसिरे ।
सालंबणाण छम्मासितो तु जेट्ठोग्गहो होति ॥१८॥ काऊग० गाहा । आसाढमासकप्पं काउं जति अण्णं वासावासपाउग्गं खेत्तं णत्थि, तं चेव वासावासपाउगं जत्थ आसाढमासकम्पो कतो, तो तत्थेव पजोसविते; आसादपुणिमाते वा सालंबणाणं मग्गसिरं पि सन्वं वास ण ओरमति लेणं ण णिग्गता, असिवावीणि वा बाहिं, एवं सालंबणाणं छम्मासितो होम्गहो । बाहिं असिवादीहिं जदि वाघातो अण्णवसहीए ठंति, जतणाविभासा कातव्वा ॥१८॥
जइ अत्थि पयविहारो, चउपाडिवयम्मि होइ गंतव्वं ।
अहवा वि अणितस्सा, आरोवण पुम्वनिदिहा ॥१९॥ जति अस्थि पदविहारो० गाहा । कंठा । कुत्र निद्दिट्ठा ! निसीथे ॥१९॥ कयाइ अपुण्णे वि चाउम्मासिए निग्गमेज्जा इमेहिं कारणेहिं
काईयभूमी संथारए य संसत्त दुल्लहे भिक्खे । एएहि कारणेहि, अप्पत्ते होइ णिग्गमणं ॥२०॥ राया सप्पे कुंथू, अगणि गिलाणे य थंडिलस्सऽसति ।
एएहि कारणेहिं. अप्पत्ते होति णिग्गमणं ॥२१॥ काइय० गाहा [द्वयम् ] । काईयभूमी संसत्ता उदएण वा पेल्लितो । संथारगा संसत्ता । अन्नातो वि तिण्णि वसधीओ णत्थि, अहवा तासु वि एस चेव वाघातो । राया वा पदुहो। गिलाणो वा जाओ विजनिमित्तं अतिक्ते वि अच्छिज्जति ॥२०॥२१॥
१णतुति प्रत्य० ॥२ पक्कमट्टियं प्रत्यः । पक्कामज्जियं प्रत्य० ॥ ३ विभवतेहि प्रत्य० ॥ ४ठियाण नाव मग्ग प्रत्य० ॥ ५ पिलिया प्रत्या