SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ असिवाइकारणेहि, अहवा वासं ण मुठ्ठ आरदं । अहिवढियम्मि वीसा, इयरेसु सेवीसई मासो ॥१५॥ असिवादि० गाहा । कयाति असिवातीणि कारणाणि उप्पज्जेजा जेहिं णिग्गमणं होज्जा ताहे ते गिहत्था मण्णेज्ज-ण किंचि जाणंति एते, मुसावायं वा उल्लवेंति, जेणं 'ठिता मो' त्ति भणिता णिग्गया। अहवा वासं ण सुटु आरद्धं, तेण लोगो भीतो धण्णं अपितुं ठितो, साधूहि भणितं 'ठिया मो' त्ति, जाणंति एते-वरिसिस्सति तो मुयामो .धण्णं, विकिणामो अधिकरणं, घराणि य छएंति, हलादीण य संठप्पं करेंति । जम्हा एते दोसा तम्हा वीसतिराते अगते सवीसतिराते वा मासे अगते ण कम्पति वोत्तुं 'ठिता मो' त्ति ॥१५॥ एत्य तु पणगं पणगं, कारणियं जा सवीसतीमासो। . सुद्धदसमीठियाण व, आसाढीपुणिमोसरणं ॥१६॥ एत्थ तु० गाहा । आसाढपुण्णिमाए ठियाण जति तणडगलादीणि गहियाणि पैजोसवणाकप्पो य कहितो तो सावणबहुलपंचमीए पज्जोसवेति । असति खेत्ते सावणबहुलदसमीए, असति खेत्ते सावणबहुलस्स पण्णरसीय, एवं पंच पंच ओसारेतेण जाव असति भदवतसुद्धपंचमीए, अतो परेणं ण वति अतिक्कामेतुं । आसाढपुणिमातो आढत्तं मग्गताणं जाव भद्दवयजोण्हस्स पंचमीए एत्यंतरे जति ण लद्धं ताहे जति रुक्खहेठे ठितो तो वि पज्जोसवेतन्वं । एतेसु पव्वेसु जहालंभेणं पज्जोसवेयव्वं, अप्पव्वे ण वट्टति । कारणिया चउत्थी वि अज्जका एहिं पवत्तिता। कहं पुण?- उज्जेणीए णगरीए बलमित्तमाणुमित्ता रायाणी । तेर्सि भाइणेज्जो अब्बकालएण पव्वावितो । तेहिं रादीहिं पदुहेहिं अज्जकालतो निव्विसतो कतो । सो पइटाणं आगतो । तत्थ य सातवाहणो राया' सावगो। तेण समणपूयणओ च्छणो पवत्तितो, अंतेउरं च भणियं-अमावसाए उववासं काउं " अमिमादीसु उववासं कातुं" इति पाठान्तरम पारणए साधूर्ण भिक्खं दाउ पारिजह । अध पजोसमणादिवसे आसण्णीभूते अज्जकालएण सातवाहणो भणितो-भद्दवयजोण्हस्स पंचमीए पजोसवणा। रण्णा भणितो-तदिवसं मम इंदो अणुजायवो होहिति तो 'ण पज्जुवासिताणि चेतियाणि साधुणो य भविस्तंति' त्ति कातुं तो छडीए पज्जोसवणा भवतु । आयरिएण भणियं-न वट्टति अतिकामेतुं । रण्णा भणितं-तो चउत्थीए भवतु । आयरिएण भणितं-एवं होउ-त्ति चउत्थीए कता पज्जोसवणा । एवं चउत्थी वि जाता कारणिता। " सुद्धदसमीठियाण व आसाढीपुण्णिमोसरणं "ति जत्थ आसाढमासकप्पो कतो, तं च खेत्तं वासावासपाउग्गं, अण्णं च खेत्तं णस्थि वासावासपाउग्गं, महवा अम्भासे चेव अण्णं खेत्तं वासावासपाउग्गं, सव्वं च पडिपुण्णं संथारडगलकादी काइयभूमी य बद्धा, वासं च गादं अणोरयं आढतं, ताहे आसाढ.. पुण्णिमाए चेव पज्जोसविज्जति । एवं पंचाहपरिहाणिमधिकृत्योच्यते ॥१६॥ १सवीसओ मासो प्रत्य० ॥ २नाव पोसती प्रत्यन्तरेषु ॥ ३ पज्जवसणाकप्पो प्रत्य.॥ ४ अण्णया पजोसषणादिवसे आसपणे आगते अज्जकालपण प्रत्य०॥ ૨૩
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy