SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ रन्ना अब्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अन्द्रे, अन्मुट्ठित्ता अतुरियं अचवलं असंभंताए अविलंबिया रायहंससरिसीए गईए जेणेव सते भ्रवणे तेणेव उवागच्छइ, तेणेव २ त्ता सयं भवणं अणुपविट्ठा ॥ ८३ ॥ जपहिं च णं समणे भगवं महावीरे तं नायकुलं साहरिए तप्पभि च णं बहवे बेसमण कुंडधारिणो तिरियजंभगा देवा सक्कवणं से जाई इमाई पुरापोराणाई महानिहाणादं भवति, तं जहा पहीणसामियाई पहीणसेउयाई पहीणगोत्तागाराई उच्छन्नसामियाई उच्छन्नसेउकाई उच्छन्नगोत्तागाराई गौमाऽऽगरनगरखेडकव्वडमडवदोणमुहपट्टणासमसंवाहसन्निवेसेसु - सिंघाडएसु वा तिरसु वा चउक्केसु वा चच्चरेसु वा चउम्मुसुवा महासु वा गामट्ठाणेसु वा नगरट्ठाणेसु वा गामनिद्धमणेसु वा नगरनिद्धमणेसु वा आँवणेसु वा देवकुलेसु वा सभासु वा पवासु वा आरामेसु वा उज्जाणेसु वा वणेसु वा वणसंडेसु वा सुसाण सुन्नागारगिरिकंदरसंतिसेलोवट्टाणभवणगिहेसु वा सन्निक्खिचाई चिह्नंति ताई सिद्धत्थरायभवणंसि साहरंति ॥ ८४ ॥ जं रयणि च णं समणे भगवं महावीरे 1 १ तंसि नायकुलंसि सा भर्वा० तं रायकुलं सा क-ल-घ ॥ २ साहिब ध-च-४ ॥ ३ यणसंदेसेणं से छ ॥ ४ चप्रतौ सर्वत्र सामिया स्थाने सामियाणि पाठो बर्तते ॥ ५ । एतब्रिहमध्यवर्ती पाठ: छ । ६ महापपहे छ ॥ ७ आपसणेसु च ॥ ८ पञ्चाशीतितमं सूत्रमर्वाचीनादर्शेष्वेव दृश्यते, न प्राचीनासु तालपत्रोयप्रतिषु । छ प्रतौ पुनरेतत्सूत्रमनन्तरवत्तिं च षडशीतितमं सूत्रं रूपान्तरेण वर्त्तते । तथाहि - जं स्यणि समने भगवं महाबीरे तं ष्णातकुलं साहिते तप्पभिच णं तं जातकुलं हिरणं तथा सुवणेणं ब० पुचेहिं व० पत्रहिं व० रज्जेणं व० रट्टेण व० बलेण व० वाहणेण ष० कोसेण व० पुरेण व० जणवरण ब० विपुलक्षण इत्यादि ८५ सूत्रमनुसन्धेयम् ॥ ८५ ॥ तप णं इत्यादि यावत् अम्हे हिरण्णेण षड्ढामां जाव अनीष २ पीतीसारसमुदणं वडामो, अनमंतसामंतरायाणो समागता तं जताण अहं पस दारगे गन्भवासवसहीतो अभिनित भविस्सति तता णं अम्हेतस्स दारगस्स यावत् बद्धमाणो ति ॥ ८६ ॥ समणे भगवं महावीरे सग्निगभे मातुमणकंपणट्ठाप णिचले जिप्फंदे णिरेपणे अल्लीणपल्लीणगते यावि चिट्ठित्था ॥ ८७ ॥ तते णं सा तिसला खत्तियाणी तं गब्र्भ निच्चले निष्कंदं निरेयणं अल्लीणपल्लीणगतं वा वि जाणित्ता एवं च इडे मे से गन्भे, छ ॥
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy