SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ तस्स णं आसाढसुद्धस्स छेटीपक्खेणं महाविजयपुप्फुत्तरपवरपुंडरीयाओ महाविमाणाओ वीसं सागरोवमैट्टिईयाओ औउक्खएणं भवक्खएणं ठिइक्खएणं- अणंतरं चई चहत्ता इहेव जंबुद्दीवे दीवे भारहे वासे -दौहिणद्धभरहेन इमीसे ओसप्पिणीए सुसमसुसमाए समाए विइकताए सुसमाए समाए विइकंताए सुसमदुस्समाए समाए विइकताए दुस्समसुसमाए समाए बहुविइकताए । सांगरोवमकोडाकोडीए बायालीसवाससहस्सेहिं ऊणियाए- पंचहत्तरीए वासेहिं अद्धनवमेहि य मासेहि सेसेहिं इक्वीसाए तित्थयरेहिं इक्खागकुलसमुप्पन्नेहिं कासवेंगुत्तेहि दोहि य हरिवंसकुलसमुप्पन्नेहिं गोतमसगुत्तेहिं तेवीसाए तित्थयरेहि वीइकतेहिं । सैमेणे भगवं महावीरेन चरिमे तित्थकरे पुन्वतित्थकरनिहिटे माहणकुंडग्गामे नगरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोत्ताए पुल्वरत्तावरत्तकालसमयंसि हत्युत्तराहिं नक्खत्तेणं जोगमुवागएणं आहारवकंतीए भववकंतीए सरीरवकंतीए कुच्छिसि गम्भत्ताए वकंते ॥२॥ समणे भयवं बहावीरे तिण्णाणोक्गए आवि होत्या-चइस्सामि त्ति जाणइ, चेयमाणे न जाणइ, चुंए मि त्ति जाणइ ॥३॥ जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छिसि गभत्ताए वकंते तं रयणि च णं सा देवाणंदा माहणी सयणिजंसि सुत्तजागरा औहीरमाणी ओहीरमाणी इमेयारूवे ओराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चोदस महासुमिणे" पासित्ता णं पडि छटीए पक्खेण च । छट्टीप दिवसेण ख-ध-छ ॥ २ मट्टितीतो आउ° घ ॥३एतचिह्नमध्यवर्ती पाठः ग-घ-च नास्ति ॥ ४ चयं ख । चुर्य ग ॥५ - एतदन्तर्गतः पाठः क-ग-- घ- नास्ति ॥६ - एतन्मध्यवत्तीं पाठ: तालपत्रीवेषु अन्येषु च बहुषु कद्गलादशेषु नास्ति ॥ ७ पण्णत्तरीय क्वचित् ॥ ८ नवमासेहिं अक्सेसेहिं च ॥९क्सागुकु० ग॥ १००वसगु० ग॥११1 एतदन्तर्गतः पाठः ग-घ-छ नास्ति ।। १२ चमाणे ग-छ॥ १३ चुओ मि छ॥१०णे पास पासिस ।।
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy