SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ॥नमः श्रीसर्वज्ञाय॥ ['नमो अरिहंताणं। नमो सिद्धाणं। नमो आयरियाणं। नमो उवज्झायाणं। नमो लोए सब्बसाहूर्ण ॥ एसो पंचनमुक्कारो सव्वपावप्पणासणो। मंगलाणं च सव्वेसि पढमं हवइ मंगलं ॥१॥] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्युत्तरे होत्था। तं जहा-हत्युत्तराहिं चुए चहत्ता गम्भं वकते १ हत्युत्तराहिं गब्भाओ गन्भं साहरिए २ हत्युत्तराहिं जाए ३ हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वईए ४ हत्युत्तराहिं अणंते अणुत्तरे निव्वापाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने ५ साइणा परिनिव्वुए भयवं ६ ॥१॥ तेणं कालेणं तेणं समएणं समणे भयवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे १ कल्पसूत्रारम्भे नैतद् नमस्कारसूत्ररूपं सूत्र भूम्ना प्राचीनतमेषु ताडपत्रीयादर्शेषु दृश्यते, नापि टीकाकृदादिभिरेतदादृतं व्याख्यातं वा, तथा चास्य कल्पसूत्रस्य दशाश्रुतस्कन्धसूत्रस्याटमाध्ययनत्वान मध्ये मालमत्वेनापि एतत्सूत्रं सजतमिति प्रक्षिप्तमेवैतत् सूत्रमिति ॥
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy