SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ 144 MĀNASĀBA नैऋत्ये वारुणांते च गणिकस्यालयं भवेत् । वारुणाद्वार पर्यंतं पारामकारकालयं । पायुकोणादि सीमांतं नित्यकर्मकरालयं । सामादिसेन पर्यंतं गंधर्वालयमेव च । ईशादि चंद्रपर्यंतं संगोतार्थ च मंडपं । तबाह्य तत्प्रदेश वा गोशाला परिकल्पयेत् । शिस्थाने तु रूपं स्यात्तटाकं परिकल्पयेत् । चतुष्कोणे तपस्विनां सत्रावासादिकं भवेत् । समीपे वीरभद्राणां प्र(ग्रहश्रेणोच कल्पयेत् । मह(हा)व(मर्यादि देशे तु वणा(ण)नां वासयोग्यकम् । पश्चिमे विवृषे संख्यं दक्षिणे क्षत्रियस्य च । उत्तरे वैश्यसंख(घ)स्य पूर्वे तु शुद्रसमकं । तबाह्य सर्वजातोनां पालयं कल्पयेत्सुधीः । द्वारस्य वाममागे तु गजाश्वानिजालयं । उदितश्चेककोणे वा कल्पयेत् दृढमंडपं । वायुकोणे तु बाह्य वा पुष्पोद्यानं तु कल्पयेत् । 216. (1) B. C. अंतरालस्य मंचावें। (2) B. शालापंजरं, I. नामाजल(जालं) J. नामान्तरालं। 216. I. reads द्वार twice, one next to other. 219. (1) B.सन्धि for नन्दि। (2)C. र्काला। (3) B. चोत्तरद्वारे देवान्यस्त, C. चात्तव द्वारन्यस्य । 220. J.माडपस्य । 221. The expression स्थानदुर्गयुक् is apparently in place of स्थानकदुर्गायुक्तम् । 222. J. व्यालनं, B. व्याख्यानं, C.प्या for व्यान । 223. I.J.गेय, B. योय, C. omits this. B. omits the next 4 lines. 226 (1) C. नामीश्वर । (2) I. सानकं for स्थानक । (3) I. / for था। (4) I. कापि tor द्वापि । 228. (1) G. कोष्टेध । (2) C. कमलजं । 280. I. J. वायस...... for वाथसर्वया । 231. B. अष्टादश।
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy