SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ CRITICAL NOTES: CHAPTER XIX 204. I. एकात्य, B. चैकादय । 205. (1) B. त्रिवातु, C. त्रिवादि, I. J. पादत्रि for त्रिपाद suggested by the other Mss. (2) C, प्रासाद कथितं, B. दार्थमर्धाधिकं । 206. I. स्यात्स्या for वा चा । 207. (1) B. C. J. सहित स्तम्भ | (2) I. मुक्तमेव for युक्तमेववा । 208. I. adds नासिका, before युक्तया । 209. I. क्या for हंस्त्या, suggested by J. and the other Mss. 210. I adds युत before मानेन । 212 (1) J. युग्म, B. यत्, C. पते, I. तत्सम । (2) C. मूलवत् । 213 (1) I. र for रम्य । (2) J. सलंकृतं, C. रमलंकृतं । 214. C. J. खण्ड, B. कृत for कर्ण । 143 B. adds between lines 214 and 215 the following 32 lines which are not found in any of the other Mss. and appear to belong to some other chapter (IX_or X) :— वृतोयं त्रिभागेन पानीय्यं जलं निक्षिपेत् । छत्रं च चामराकारं जयंतं च पथे तथा । तंडुलं मंडपं याम्ये पावके पवनालयम् । गृहक्षते धान्यशाला ईशस्याभागमंडपं । गंधर्वश्च मृगराजश्च मृगे च स्थापनालयं । पूर्वे च वितते चैव चालये परिचारकान सामे च लाटमुख्ये च कल्पयेत्कोशमंडपं । पुष्पदंते सुराला च शस्त्रमंडप संयुतम् । वारुणे चासुरावापि वस्त्रनिक्षे [प] मंडपं । नागे वाथ मृगेवापि देवभूषणमंडपं । अदिता चादितावापि शयनार्थं च मंडपं । मास्यानमंडपं चैव देवदिक्षु विदिक्षु च । लानिनको तु वालत्यालयमेव च । सत्य के चांतरिक्षेपि वाद्यानामालयं भवेत् । शोषे च वितते वापि नाटकारालयं भवेत् गृहातं मृगां चांतं गणिकानालयं तथा ।
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy