SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४५०] मानसारे गेहव्यासगजांशकुयमिहिरांशे सप्तवाणशकान् | पाशाहपंतिसxx ददि x x षष्ठेऽथवा सप्तमे कृत्वान्तश्च वाहश्च x xि तसिराविन्य- सूत्र द्वाx x x x x x तनुसाच्छालासु स्तयोगान्यथ। सव्यार्धके। द्वाराण्यणगेह x पसिरयामध्यस्थमध्यान् | सिंहोस x x x x निविहितं चाग्न्यादिकायथादध्यादङगुन्नव x x x गमवया ___णालयं मित्रे पश्चिमंदक्षिणे पुनरुदमाच्ये यानोनि पूर्वादितः ॥ ४८॥ च गेहे मिथः ॥ ५४॥ कुर्यात् सर्वपुरे ४ लव x x शंशांशिते युये द्वारात्से xxxxx परहितं शालाश्चेन्मुख जन्मनामिह चतस्रोऽन्योन्यभिन्ना विस्तीर्णमात्मार्धतः। दिशास्वन्तस्स्थध्वजयोनिकाङ्गणसिरानीतयोगी स x x x वेपाददलविस्तोणे स्फुर- स्वमध्याः कमात्। द्वाजना विस्तार x x नी भुवङ्गमपत- याम्याचं नवशैलबाणगुणसंख्यानैः परीत्यामुलैगाढ्यौ च मूलाग्रयोः ॥ ४९ ॥ रन्योन्याकलितकयोनिकचतुश्शालं गृह द्वारोत्सेधनियुक्तशेषचरणात्सेधे शरांशोकृते भजुजाम् ॥ ५५ ॥ ग्रंशेनाधरपट्टिकां मितघनां साई पर्यन्तं ध्वजमादधीत चतुरथं मध्यतश्चाङ्गखं नवाकांशिते। तत्पावऽप्यतिपत्रमानमपरं चाभ्यन्तरं होनां वाजनकेन योगविततां शिष्टांशतः पट्टिका केतनम् । मूलस्थामथ मङ्गलाच्यफलकां युक्त्योर्ध्व तत्तुर्यश्रयुजोत्थकाणचतुरश्रेषत्तरान्त दण्डाध्यङ्गमतङ्गजांशबहलं तावद्युतद्वादल- ___ युक्त्यातूत्तरविस्तृतिं च जनयेत् तुर्यश्र. व्यासं मूलशिवायुतं दृढतरं कार्य कवा. शालाविधी ॥५६॥ टद्वयम् । कार्य वामकवाटरोपितपराग्भागार्धतोमातत प्राच्येऽग्न्यादिसमर्चनादिकमुदोचोने कुडुम्बा. स्तद्विघ्नप्रतता च सूत्रफलकासूद्यस्तनाद्यु. दिकं व्यत्य स्य प्रकरोतु वा द्वयमिदं याम्येऽतिथिप्रोणनम् । ज्ज्वला ॥५१॥ अधिव्यासपदानिता दलमिता वा सूत्रपट्टो- पाश्चात्ये धनसंनिधापनमता द्वन्द्वं विपर्यस्य वा ततिर्यद्वा द्वारततोशनाहिरसेप्वंशेन वा | शेषार्धे तु तयाxxशयनविद्याभ्यासनार्थ तत्ततिः। चरेत् ॥ ५७ ॥ स्वष्यासेन समं तदनिरहितं वानितं तद्घनं साध्यागस्त x x ल्यकादिरुचिरा वामा कृत्वा दिनवनागवर्गप x भिन्न क्षेत्रकेन्तर्गतैररारोपिता॥५२॥ रष्टाढाधिपदैवि x x x दयुक्तं प्राङ्गणं मध्यतः। ऊर्ध्वाधरममरकागलसत्धिपालप्रक्षेपणोव x ४ न्यपि पत्रकाणि। शालाः पङ्क्ति xxx क दकजुषस्तवाह्यततिर्यन्व्युद x पुलुकार्तवकामलानि सश्रीम। स्तहिफूिलूबलदे x x x दिx xxक्तानि कवायाः म्युः॥५३॥ । सत्पश्यावृताः कल्पयेत् ॥ ५८ ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy