SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [४४९ विज्ञेयः पादुकस्यात्र स्वत्रिभागेन निर्गमः। उत्नेधे विशिखांशिते द्वितयतो रूपोत्तरे वाजन गलात् प्रतिजगत्यास्तु गलतुयाँशनिर्गमः ॥३५॥ षडभक्तोल्पमिलांशता द्वितयता वा स्या न्महावाजनम् । प्रतेः पादुकतुल्यः स्याद् गलहीने तु निर्गमः।। पतन्निर्गमनं निजांशविहितं न्यस्येदुपयुअधिष्ठां कल्पयेदेव लघुमार्गेण मन्दिरे ॥ ३६॥ त्तरस्यैतत्तोवसमुछयोच्छ्यदलांशष्याततां भने प्रत्युत्तरान्तर्गतचरणसमुन्मानकेष्टाङ्कदि- पट्टिकाम् ॥ ४२॥ ग्भिस्तेष्वेकांशात्त x x x ततितदुरगां | एकाइम्यूनादिदण्डोच्छयमुपरि निधायोत्तरे शादिहोनाग्रतानम् । वाजनं प्राक् तियेग्दण्डोछिताम्रा दारुस्तम्भांस्तदविहितवतिदलाग्न्यब्धिभागो- मितवितितुलास्तासु वंशानुवृत्त्या । नतानान् कुयस्तम्भांश्च कुह्य रचयतु | स्वार्धाकान्ता ज x x स्तदुपरि सुसमीकृत्य चरणाग्रप्रतानोत्र दण्डः ॥ ३७॥ कृत्वानुमार्ग निश्छिदाद x x चित. कार्याः स्युश्चरण x गाटनृपकाणाः सर्वतो घनफलकाप्रस्तरेणावभागम् ॥ ४३॥ वर्तुला विस्तारत्रिगुण x x त्रिगुणवि प्रारूढारत्तमुपरि वालुपायधनी स्तारोन्मिताष्टाश्रकाः। यु xxxx रविधी प्रविधाय तस्याम् । बा x x x हतलुपा विनिवेश्य कृत्वा मूलोद्भावित करठसूत्रचतुरश्रीशिवृत्ताः पुनः ___xx का सुकलितेग्य गलं विदध्यात् ॥४४॥ शुण्डोद्भदवि x x x x रुचिरा. वारब्धगेहाचिताः ॥ ३८॥ स्तम्भे प्राथमिके नलादिशि वहिष्ठरंशितें शैः क्रमान्नेत्राग्नित्रिगुणेषु शैलशरनागाङ्कोपञ्चदण्डां चतुर्दण्डां त्रिदण्डां वा प्रकल्पयेत् ।। मितेः सम्मिता। दैये xxx कदण्डां तद|च्चां च | ग्रोवोत्तानवधाततोऽति तलफ्लप्तौ पूर्वपूर्वाबोधिकाम् ॥ ३९ ॥ शितः प्रोन्नेया च तदुन्नतिः प्रतितलं पादण्यासततं ततो दलघनोद्यत्पट्टिकं चात्तरं स्यात् प्रस्तरप्रक्रिया ॥ ४५ ॥ चूली वाज्रिघनां तदर्धविततां स्थूणा- | कुर्यादुत्तरपट्टिकोपरि लुपास्ताः स्वाग्रधान्यापरि स्थापयेत्। चिताः स्वस्वांशाहितकण्ठसूत्रकमिता कार्यास्तत्र लुपाः शरादिनवनेत्रांशांशिते यु मध्यादिकमठावधि। छये द्वियम्भोधिधरांशतो विहितलम्बा स्तम्भोच्चे शरशैलनन्दनयनैर्मक्त चतुघोत्तरात् स्वाप्रधान्या चिताः ॥ ४०॥ तासां स्यादवलम्बनं नयनवलपब्ध्युर्वरांशैः क्रमात् ॥ ४६॥ खण्डोत्तरं चरणविस्मृतितुल्यविस्ता अष्टांशकादिकविस्तृतिपावकांशरोत्सेधमुत्तममतश्चरणानतीवम् । तोवा च नीवफानकोत्तरता लुपानाम् । पत्रोत्तरं दलविहीनधनं कनिष्ठं द्विव्यगुलादिविततं चतुरश्ररूपरूपाचरं घनततो विपरीततो वा ॥११॥ । कर्तव्यमनुवलयं च निजानुरूपम् ॥४७॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy