SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [४३५ उपपीठेऽथ शेष गुणभागं विभागि(जि)ते । तदधं च मानञ्च द्विभागं चरखादयम् अधिष्ठानं तदेकांशं द्विभागं चरणादयम् तधं प्रस्तरोत्सेधं तत् समं गलमुच्यते पादबन्धमधिष्ठानं पादान् बाह्यवगतलाम | गुणांशं शिवरात्सेधं शिवामानं शिवांशकम् मूलवस्तुनिरोक्ष्येव पादाधिष्ठामश्चकम् चतुर्भूमिसमाख्यातं पञ्चभूमिमधे व्यते । अथवा द्वारतुंगं तु षडभागं तु विभाधि ( जिते शिखान्तं तूत्तरादिश्च त्रयोविंशतिभागया गुणशं चापपीठर स्यात् पकांशं तु धरातलाम् द्विभागं प्रस्तरोत्तेधं सार्धवन्यांनि तुंगकम् । द्विभागं चरणायाम् एवमेवं विधीयते तदर्थ मञ्चमानं तु त्रिभागं चरणोदयम् । उपपोग(ठे)श्चतुर्भागं मद्विभागं विधीयते तस्यार्थ(ध) प्रस्तरात्सेधं चरणस्यार्थ(ध)पक्षकं एकांरतु मसूराश्च पादायामद्विभागया तदर्थ(ध) मञ्चमानं तु पादतुंग द्विमाधि(जि)ते एकांशं प्रस्तरोत्सेधं कल्पयेकल्पवित्तम् प्रस्तरोश्चं(च) शिवांशेन कन्धराशिवांशकम अथवान्यप्रकारेण उपपीठोक्तवत् कुरु । सार्धद्वयंशं शिरस्तुंगं शेषमेके शिखोदयम् । शेषतु पूर्ववत् कुर्यात् युक्तायुक्तं द्विजोत्तमा पञ्चभूमिसमाख्यातं रसभूमिमधोच्यते होमान्तं सीमान्तं वा चरणायाम विधीयते हस्तमादिशुभाख्यातं यादिशुभसंख्यया पादबन्धमधिष्ठानं द्वारशाभादिना कर। एकादिपञ्चभूम्यान्तं वक्ष्ये संशिल्पशास्त्रतः स्थूप्यान्तं उत्तरान्तं च रसविभागं विधीयते त्रिचतुर्हस्तमारभ्य नवपकृति विस्मृतम् सपादं प्रस्तरोत्सेधं सस्यांशं गनतंगकम। सप्तादशकराज्ञेयं द्वितलादि विमानकम् पायेन अश्चि(श्वि)नीभागं तु शिखरं शिखरे तारे सप्तदशोत्सेधं अन्यर्थं तु त्रिपादकम् शेषं शिखोदक द्विगुणं तु तदुत्सेधं शान्तिकर्म पोवृकमानथा एकमेव तलं प्रोक्तं द्वितलं शृणु मूत्रतम् । धयदं चाद्भुतं चैव चतुर्थोदयमीरितम् उत्तरादिस्यूपिपर्यन्तम् चतुरं वृत्तमायामं द्व(द्वर)श्रवृत्तं षडश्रकम् उत्तरादि शिखान्तं च नवभाग विभाधि(जि)ते अष्टाश्रममाकृतिरयाष्टां शिस्त्ररेवत तथैव च । प्रस्तरात्सेधं सपादांशं तद्वयं चरणाद्वयम् । समन्त्रिपादमर्थ वा मुखमण्डपमिष्यते मञ्चमानं शिवांशेन तत् समं कन्धरोदयम् समन्तमण्डपं यस्या शान्तगलकम सवेशकम् शिखरं सार्धवक्षांशं त्रिपादं तु शिखोदयम् । पकहस्तद्विहस्त प्रासादांशांशमेव वा द्वितलं ह्येवमाख्यातं त्रितलञ्चाधुनोच्यते। अन्तलस्य विस्तारं द्विदण्डम् तस्यवेशनम् स्तूप्यान्तं उत्तरादीनां भानुभागं विभाजिते युग्मस्तंभसमायुक्तं युक्त्या सर्वागशोभितम् प्रस्तरोत्सेधं सपादांशं सार्धद्वयंशांध्रितुगकम् सावकाशान्तरालं चेतद्वित्रिहस्तारं तु वा कपोताचं शिवांशेन चरणाया द्विभागया पाश्वं सेापानसंयुक्तं हस्त हस्त विभूषितम् मश्वमानं शिवांशेन चैकभागेन कन्धरम् धर्म कुल्टयार्थकं तत् समं पापादनवाभि"" शिखरोच्चं तु पक्षाधं शेषभागं शिखोदयम् विष्कंभमानकम् त्रितलं ह्यषमाख्यातं चतुर्भुमिमधोच्यते । तथुनतायातकरेषु हस्तमानाहीनं त्रिपा....... उत्तरादिशिनान्तन्तु द्विनवांशविभाजिते हानत्रिपादकरमथं मथाविपातम् । पादूनद्वयशमंचोपं गुणांशं चरखादयम् | तत्रैववस्तुनि यथोचितमाकरैश्चै हानिञ्चा तदर्धं प्रस्तरोत्सेधं साधं दंशांघ्रितुंगकम् . वृत्तिकनिन्दामनेकशाजैः 55
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy