SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ मानसारे ४३४] सप्तगोपुरमाख्यातं पोडशानां तलाम्मकम् । | अलिन्द्रांशैकभागेन हारव्यासं शिवांशकम् पेशं पूर्ववदुद्दिष्टा तले तले तु वर्धयेत् कूर्णकूटशिवांशेन शालायाम गुणांशकम् उत्तरादिस्थूपिपर्यन्तं शास्त्रोकं तु प्रगृह्यतां . एकांशं पग्धरं व्यासं अधाशं द्वारयान्तरम् विस्तारामयामध्ये वाकवाह्यमुच्यते । कल्प्येवं ग्रादिभूभ्यान्तं पूर्ववत् शेषवत् भवेत । विस्तारस्य त्रिभागैक चतुर्भागकमेव च त्रितलं ह्येवमाख्यातं चतुर्भूभामयाच्यते पञ्चमागे द्विमा वा सालात् वाह्य तु निर्गमः विस्तारे तु दशांशेन गभगेह गुणांशकम् सार्धहस्तं समारभ्य षट्पदंगुलवधनात् गर्मगेहं तु शेषेण मध्यांशं कुटयविस्मृतम् पञ्चहस्तविधिर्यावत् क्षुद्राणां द्वारविस्मृतं । अलिन्दं पकभागेन हाराव्यासं प्रथा भवेत् द्वाराणां तु तथा प्रोकं हेवमाने तथा"। | पश्चरं कर्णकूटं च पकैकांशेन कल्पयेत् वारे पञ्चांशसप्तांशे सप्तांशे तु दशांशके कूटान्तरसमायाम शेषं हारांशपश्चरम् अन्य पादहोनं तु द्विगुणं द्विगुणं तु वा शालायामं तु वेदांशं अधाशं द्वारयातरम् सार्थपादं तु पादं वा द्वारोत्सेधं तु सप्तथा । पादिभूम्येवमाख्यातं उ•वपूर्वमदाचरेत् लिंगस्य मध्यमद्वारे मध्यमं तु वदाम्यहम् । विस्तारे तु दशांशे तु भागांशं तु तथायतम् शिवानि भूतधातुश्च नवांगुन विशेषतः। पूर्वे परे च शाला च पञ्चभागेन कल्पयेत् लिंगमध्ये तु वामे तु द्वारमध्यं प्रयोधयेत।। शेषं पूर्ववदुद्दिएं चतुर्भूमिमिदं परम् । तन्मध्ये गोपुरायाथ श्रुपयापाश्वयोर्मतम् । चतुर्दम्येवमाख्यातं पञ्चभूमिमवाच्यते। गुखं वक्ष्ये समारभ्य यावदेकानविशति ताग्मेकादशांशे तु पायामं च तथैव च तावत् पलिस्तु विस्तारे द्वयम प्रकल्पयेत् । गुणांशं गर्भगेहं तु द्विभागं भित्तिविस्मृ(स्तृतम् यावत् पक्षिस्तु यान्या सेवतेपाय पडिकया। अनिद्रशिकभागेन हाराभागेन कल्पयत विस्तारे पञ्चमागे तु गुणांशं गभंगेह कम् पकांशं पञ्जरं प्यासं"...""व्यास शिवांशकम् शेषं कुपविशालं स्यात् ताराण्ड वा ग्रहस्तथा।| शालादीघं तु वेदांशं कल्प्येवं प्रथम तलम् पषमेकतलं ख्यातं द्वितलं तथाच्यते तस्योर्वे भूमि व्यासं पूर्ववत् परिकल्पयेत् विस्तारे सप्तमार्ग वा पायामे पि तथैव च तारं पकादशांशं तु तत् दोघं तु त्रयोदश गुर्गाशं गभंगेहं तु शेषं कुद्मविशालकम् । शालायामं तु पञ्चाशं आयामं तु प्रकल्पयेत् पकांशं कर्षकूटं स्यात् गुणांशं गोष्टदैर्ध्यकम् कूटकोष्टादिसमिमां प्रागिवेव प्रकल्पयेत् हारांतरशिवांशं स्यात् कलल्पमेवं तु मेव वा पादे धिष्ठानयात्तुंगं मूलप्रासादमूलवत् विस्तार सप्तमागं स्यात् नवभाग तथायतम् चतुप्पश्चषडंशं वा सप्ताटनयमेव वा शालादीघं तु पञ्चांशं पायामे तु प्रकल्पयेत् । दशैकादशभागं तु कतैका शोपपीठकम् हारांतरं तु कूटं च एकैकांशे न कारयेत् शेषं तु गुणमागं तु कृत्वैकांशं धरातलम् कूटान्तरसमायां शेषं हारान्तरंत्विमम् । द्विभागं चरणात्तुं वा कल्पयेत् कल्पवित्तमा हारान्तरार्धमानेन भद्रं वा मद्पग्धरम् उपपीठ विभागं तु तुंगं पाशोपपोठकम् द्वितलं ह्येवमाख्यातं त्रितलं चाधुनोच्यते अथवा हस्तमानेन द्वारमानमधोच्यते नवांशं विमधे(जे)त व्यासं पयामं च तथा भवेत | तत्तंगं चतुप्पञ्च षडसप्ताष्टनवभाधि(जि)ते गर्भगेह गुणांशं स्यात शेषांशं ग्रहपिण्डकः । दशरुविभागं तु कृत्वैकशिविशेषतः
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy