SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४३२] मानसारे द्विभुजं च प्रकर्तव्यं नाभिसूत्रात्सम भवेत् । वामेवं शशिसंयुक्त सव्ययेनार्कपुष्पयुक् नूनत्वामधिकं दत्वा चांगुलं वा प्रियंगुलं माल्यग्रं पुष्पमाल्याभ्यां मुक्त तामा प्रकल्पयेत् लंवितांत्रि कपास्यों तंतस्रात् द्विद्वियंगुलं ललाटपट्टसंयुक्तं वर्णपुष्पं तथामयं स्पृशं तं वा बिशेपेस त्रिप्णमानं तु भागय मकुटस्यान्वितं प्रोक्तं वर्णभेदमाच्यते खानकं तत मानं तु तदर्थ चासनं भवेत् शुत्धशामानिमं बणं महोवर्णमथापि वा प्रामंगं तत्रिसूत्रं तु मानसूत्रं पुरोक्तवत् श्वेतवर्णमथा वापि निभीरक्तं च संयुतं पासनं तु ततं प्रोक्तं प्रयुतानं तु मुच्यते देवीवर्षमिति प्रोक्तं भूषणानां तु मुच्यते पक्षमालांकुशं चक्र परशुं पवि(वापि) दक्षिणे नाच्या वर्णपयंत घट्सप्तांगुलमिष्यते कमंडलुं पाशशंख चा काणं वाथ वामके कल्पोर्वे पंचवक्त स्यात् वस्खाल्लंबितकमात पायुधानं मुखं दोषं तत्तारं क्रमसंयुतं पीतांबरधरं भूष्यात् उरुदामं प्रलंबयेत् चर्तुभुजं प्रकर्तव्यं अपरे तत्करे तरे रक्त वा पादजालामं पादांगुलीयकं भवेत् तहेवीषदभुजं चारादशहस्तविशेषतः कटकात्रिसंयुक्त चित्ररत्नबंधमंगुलीयकं षट्भुजालस्यमाला च इक्षुपापामयेवहि परंतुग्रीवमंगुल्या उत्तरोयं प्रलंवयेत् अब्ज स्यात्पुष्पवाणं च वरदं बादिकधरः बाहुपूरिमसंयुक्तं चित्ररत्नविभूषितं अक्षमालोक्षशापां च पाशं चाभयं तथा वाहुदामप्रलंवस्य बाहुपुष्पं प्रलंवितं वरदं बामपादेषु दशहस्तां प्रकल्पयेत् मकरकुंडलसंयुकं सिंहकुंडलमेव व पंचवक्तां जटामाली त्रिषेत्रं श्वेतवर्मनि कर्णमंबूभवेत्कणं पुप्पदाम प्रलंवयेत् श्वेतपद्मासनासोनं श्वेतपद्मासनसितं रक्तकंचुकसंयुक्तं हे कंचुक""मिष्यते अथवा प्रसाकारेण रक्तां वा रक्तपद्मिनी सर्वाभरणभूष्याषि श्रृंगारबदनान्वितं जटामॉलिसमायुक्तं किरीटमुकुटं तु वा प्रत्यंगममितं प्रोकं नामभेदमिहोच्यते करंटोकामतुंडं वा केशबंधमथापि वा उमयाशिवतेदेवो पद्मापद्मालधारिखो मखसाधं त्रपावांचि द्विमुखं मौलिदोधिक प्रक्षोकुंडधारि""""प्रमाशिदेस्यथाक्रमः शरधिपरिता नाहमर्मथा कानि मौलिवत् शंखचक्रधरादेवो वैष्णवांशी यथाक्रम मूला ताप्टसप्तांशं मंशेनाग्रस्य तारकं पाशांकुशधरादेवो क(कृष्णंपरशुधारिणो किरीटं तु जटामैालि तार मूलाग्रसव्यय महादेवोश्वरी प्रोकं पंचभेदं तथामतं करंडिकाप्रमूला स्यात् दक्षयक्ष यतः कमात् त्रिया""बरणं श्रेष्टं द्वितीयां मध्यमं तथा त्रिपंचसप्तनंदैर्वा सोचया च करंडिकाः अंतर्वामधर्म विद्यात् स्वस्थानं भवनं कमात् चतु""पूमसंयुक्तं चित्रारले विभूषितं सालाभ्यंतरके वा स्यात् द्वात्रिंशदेवताकमात जटामकुषाणां जटांते पुष्पसंयुतं | वायुमुख्यापदे मध्ये दगोशानापदंत
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy