SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [४३१ स्वागत वरदं वापि अधो वा कट कान्वितं तत्सूत्राद्दक्षिणे नाभिः त्रियंगुल वा विधोयते लांघतार्वाश्रितं वामं हस्तगापुछसंख्यया तत्सूत्राद्दक्षिणे योग मध्यमे चतुरंगुलं अभयं स्यात्करस्याग्रं स्तनचूचुवं घृतं तत्सूत्राद्वामजा चांतं त्रियंगुल्या समं भवेत् स्वागतं नामिमोमांतं वरदं श्रेणितत्सम अधिमंगं मुखे सूत्र"स्वात्पंचांगुलं भवेत् अधो वा कटकाग्रं तु कर्यतं तत्मम तु वा त्रियंगुलं नाभिमध्यां च योनोमध्यं शरांगुलं तत्करो वाश्रितं वापि माप्रांतं कराग्रहाक जानुमध्यं गुणांगुल्यं स्थितपादस्य मध्यमे तत्सूत्राद्दक्षिणे हस्ते तलमध्ये त्रयोदश चतुर्भुजाकारसंयुक्तं द्विभु पाथमुच्यते चतुर्दशांगुलं वापि पंचादशांगुलं भवेत् सव्यहस्तं तु कटकमुत्पलाधरसंयुतं तत्सूत्राद्वामपाश्वं तु द्विसप्तांगुलमेव व वामप्रलंबितं वापि वग्दं कय्याव लंबितं पंचदशांगुलं वापि पोडशागुलमिप्यते तत्सूत्रात् कटके मध्ये निबनांतु त्रयोदश आणि कूर्पय योनो बंद्वित्रियंगुलांतर बहिः सूत्राल्ल्बाकराग्रं तु नोबसा दशांगुलं बरहस्त(स्ता)वसानं च उर्वकायप्रमास द्विभुजं च प्रकर्तव्यं चतुर्भुजाकारसंयुतं मध्यमाभ्यंतरं वाह्ये मणिवंधावसानक तत्तत्प्रकारकारणा कुत्सनं तु तथाच्यते अभ्यंतरमुखं वापि वहिर्मुखमथापिवा पर्यकासनं वापि अर्धपर्यकमेव व कतरियग्रं तु हिकायानत्करं जत्रुतत्समं वामांख्रिशाययेद्वत्यात् पादं प्रलंबयेत कायमध्ये पुरामानं सुत्रांतत्परी भुजाः चतुर्मजं त्रिनेत्रं च बरदाभयसंयुतं द्वंतरं पार्णिहस्तं च नंद सप्ताशदाद्वयं पाशांकुशधरा देवो पद्मापद्माक्षधारिणी अंगुलं तु विधिज्ञेयं परमानं निर्गम भवेत् ऋजुसूत्रात्समायुक्तं पद्मपीठे निषण्णके तत्त्वाह्य व(म)णिवंधांतं तरं द्वादशांगुलं शाधितांत्रिकजान्वंतं उर्वकार्यार्थ मालक चु(च)तुदेशांगुलं वापि पंचदशांगुलं भवेत् सूत्रात लंवितं जांचांनं वेदमं(मा)त्रान् तिलान् पादांगुष्टद्वयोर्मध्ये अष्टांगुलमुदाहतं भवेत् प्रपदं षडगुलं वापि भागं पाणं तरं भवेत् सूत्राल्लंबितपास्यंत द्वरतरं सप्तमात्रक वाह्यांगुलं मवेदिक्षु षण्मा नलकांतरं नवसूत्रां गुवापिनी ब्रमानं "त्रिधा भवेत् जंघामध्ये प्रियंगुल्यं जानु द्वंग्तर. पन्यांगानि च सर्वाणि स्नानकोतवदाचरेत बंगुलं मंत्ताकुमध्यं च उरुमुलमांगुलं अथवांत्या(न्या)प्रकारेण वामपादं प्रलंबितं समपादं स्थानकं तं देव। समऋत्वागतं तु वा द्विपादतलमापोतं वापि अभंग वा त्रिसूत्रक वैधिशाकं स्तनकं प्रोकं त्रिभंगांगे युतं भवेत् दक्षिणे पुष्पहस्तं तु वामहस्तासनोस्थितं स्वस्ति"दक्षिणं पादं वामपादं तु कुंचितं सूत्रापुष्पाधरं हस्तं मध्यनोबं त्रिधा भवेत पाम[ग]समभंग वाप्यधिभंगमिति विधा नवरुद्रांगुलो वापि तत्त्रयोदशमेव व त्रिवेदशरमा च क्रमेण ततमाचरेत स्वीगंतात् मणिबंधांतं द्वरतरं नवमात्रक नतमानकं अमयं वरदं पूर्वेकटकमपराभुजे उरुमूलात्प्रकोष्टांतं द्वरतरं सप्तमात्र मूनि मध्यं च तत्प्रोक्तं वामनासापुयंत वामहस्तासंता नीत्रमानं यथाक्रम अन्वंतं वामपार्वे तु हिकामध्यार्थमात्रक कुंचितांत्रिंकजान्वाच्यंदशं द्विथिदशमेव व सत्रास्तनोर्मध्ये..."पंचभ्यांगुलमुदाहतं | सूत्राल्लंबकरां तु नीबसाष्टा दशांगुलं...
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy