SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [४२७ गर्ने संपूज्यद्विद्वान स्थाप्य पूर्वोक्तमार्गतः । पूर्णहुतिं ततो हुत्वा गारोगायच्यार्चयेत्बुधः स्थापयेत्तमहादेव मूर्ततम्य मंत्रवित् तेनैवार्चदेवेशों मावाह्याग्नि विसर्जयेत् दृढोकृत्वाष्टवंधके निशक्ती सुनिरोक्षयेत् | मुले संपूजयेहेवों प्रणम्यानुशया सह स्नापयेद् गंधतैलेन सुगंधामलकादिभिः द्विरदो""वाहनांत वापीठांतं वा बलिं ददेत पंचगव्यादिकै स्नाप्य नाले (लि) केरोदकै लै द्विरदं दक्षिणा पावं तु ज्ञानशक्तिं प्रपूजयेत् संस्नाप्य च महादेवी नववस्त्रेण वेष्टयेत् वामपार्वे क्रियाशक्तिं ददाग्रे वृषभं यजेत् संपूज्य गंधपुष्पाद्यैः प्रणवनैव देशिका श्रीदेवों अग्निदिग्भावे दक्षिणे सप्तमातरः पूर्णाहुति तता हुत्वा संग्रहे ब्रह्मवंधिनी मातंगिनीसमोपेतं नैऋते जानुविस्मयं शंखध्वनिसमायुक्तं शंखधे।षसमन्वितं पश्चिमे तु धरां देवों वायव्ये मोहिनों यजेत् छत्रचामरसंयुक्तं सर्वाताद्य समन्वितं उत्तरे तु शचों देवों सावित्रोमोशगोचरेत् ग्राम प्रदक्षिणं कृत्वा द्वारपूजां समाचरेत् गोपुरद्वारपाश्वे तु शंस्त्र पद्म निधिर्यजेत् ........."स्थापयद्विद्वान् श्रीपाद्योपरि वर्धनी | अणि पूर्बदिग्भागे महिमा चाग्नि गोचरेत देवी संपूज्य गंधाचं मंत्र न्यासं समाचरेत दक्षिण गरिम देवों लघिमा नैऋते दिशि शशिनां मूनि विन्यस्य वस्त्र स्ना""गदां न्यसेत् । पश्चिमे त्वाशकां देवों वशित्वा वायु गोचरे इष्टधा हृदयं न्यस्य मरोचै गुह्यदेशिकैः सामे प्राप्तमहादेवों प्राकाम्यामोशगोचरे पादांशांगु......""गौरोवोजेन संयुतं नैर्ऋते रुंधत यष्ट्रा लघिका देवता दक्षिणे षडांगं न चरेद्विद्वान मंत्र कन्या समाचरेत ईशे प्राकाम्यामेवा वापि संयोजयेद मृतेश्वरों बर्णपादं च भुवनं तत्वां तत्वेशि संयुतं सामसं गरयामध्ये सुंदरोमर्चयेत् ........ कलामात्रांसे'"जेन ललाटे विन्यम्स्कुरुः महादेवाग्रके मंी कमलास्त्रं समर्चयेत् जोवं न्यासं ततः कृत्वा स्मृतदेये सापदंशिक अजिनोज भिणी रोद्रो शांति निद्रा विकारिणो घन्याजमादाय देवां हन्मध्यम न्यसेत् स्तंभनं च षडैतानि शक्ति याजि विनाधिका तजलेनैव पस्नाप्य पायसान्न निवेदयेत् स्तंभिनो कार्यका मध्ये अंधिनी प्रवेदिकदले लापयेत्सर्वकलशैः बेदकुंमपुरःसर भिणी दक्षिणे मागे रौद्रो वारुणदिक्दले ततः शुत्धेोकं हात्वा स्थलशुत्धि समाचरेत् सामे प्रिय बिकारी च स्तभिन्यां तं वलिं ददेत मंत्रोदकेन संस्नाप्य मंत्र न दापयेद्गुरुः द्वारादिबलिपीठांतं बलिबेरसमन्वितं तता देवोमलकृत्य वस्त्रपुयास्त्रगादिभिः सर्वाताद्य समायुक्तं वलिं दत्वा यथाक्रम नैवेद्यां तं ततो विद्वान पडसे न समन्वितं पादप्रक्षालनं कृत्वा"लयं प्रविशेद् गुरुः पानीयाचमनं दत्वा नित्यानिं च प्रकल्पयेत् गोतवाद्यसमापेनं जयशब्दसमन्वितं कुंडे वा स्थंडिले वापि चूलिमध्ये यथा वुधः धामप्रदक्षिणं पश्चाद्देवों विन्यस्य मंडपे तूपणों हुताशनं स्थाय दोपयेदिंधनैः सह नीराजनं ततः कृत्वा केवलं लोह चिंतयेत् प्रणवनैव संप्रेक्ष्य गौरोमावाह्य पूजयेत् निरीक्षणादिभिक्षोध्याब्रोव्याधामंत देशिकोत्तमः ततो गोरों समभ्यय॑ धूपदीपादिकं ददेत् पुष्पावोथपात्रंवा जहयाशिकायमा तोषयेद्देवदेवेशं प्रणिपत्य क्षमा बदेत् प्रत्येकं षोडशं कृत्वा चरुणा च घतेन च | निर्माल्य धारणीयष्टा रात्री पूजावसानकैः 54
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy