SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ४२६] मानसारे | ततो गौरों ायशयते........."शाययेद् बुधः संपूज्य गंधपुप्पाद्यैः गागम तदेशिकाः ततो अग्निजयाय जन्नं कुर्यात्पूर्वोक्तविधिनानं जलशरे प्रयामध्ये विन्यसेशिकोत्तमः पुण्याहं वाचयेत्तत्र जनापानार्व(र्थ)कं नापनं कारयेत्तत्र जलक्रीडा समाचरेत् जनमध्ये समापूर्य गंगादानां समवयेत् तन्मध्ये शाययेद् गौरी जप्त्व""घमर्पणं रखेरस्तमनात्पूर्वे गारोमावाह्य देशिक: जनतोरे प्रथामध्ये विन्य मरनपनाद्य कैः संस्नाप्य कृत्स्नमावाह्य सर्वालंकारसंयुतं यामप्रवेशनं कुर्याद्यागामंडपचात्तरे विन्यसेचाष्टमृद्गम्यं भम्मबिल्वदलादिभिः सम्माप्य शुत्वतायेन गारोगावच्ययाबुधः चित्रवस्त्रैरलंकृत्य गंधपुष्पास्रगादिभिः तता मंडपमासाद्य वास्तुहामं च माचरेन् पर्यग्निकरणं कृत्वा स्नात्वा संपूज्य मंडपं ततः संमृज्यदंडाग्रे वेदिकां प्राक्षयेत्कुरुः स्थंडिलं कारयेत् चाटतारणैश्च शालिका प्रेक्षयेत् हुतयेनैवं पूजयेत्सिंहासनं ततः गौरी संपूज्यादाय मंडपा वायु गेाचरेत् विन्यस्याचिंतस्याग्रे रक्षासूत्रं जपे क्रमात वध्वाप्रतिसरं चैव भावात्द्या(ह्य) देवमंडपे वध्वाप्रतिसरं मंत्र जपं घोषपुरःसरं धूपदीपं ततो दत्वा विवृछिचार्चनैस्सह ततो बालालयं गत्वा यात्राहामं समाचरेत् कुभं वा करकं वापि समावाह्य जलेश्वर बलविंबापरि त्यज्य नद्यापि कूपवापिके ततः संपूज्य गंधाद्यः करकस्थां महेश्वरों शिरसा वाहयित्वा तु शंखघोषपुरासरं सर्वालंकारसंयुक्तं मुखमंडपमादिशेत इंद्रईशानयामध्ये वेदिका तु विनस्येत् प्रादाय चाटकरकान् कूर्चपल्लवसंयुतान् अथवा चित्रवस्त्रण होमसंयुक्त धावयेत् दष्टदोक्षा च शयनं कणिकामध्ये चांधधैर्य. ___थामुखं अथवा चित्रवस्त्रेण शयनं कल्पयेत्ततः समिधान्यानलाजैश्च प्रत्येक होममाचरेत् समिधाहृदयमंत्रे शिरसा च घृत हुनेत् शिम्बाया चारहे। दिव्यं विलाज कवचमंत्रत: गोरीमावाह्य मंत्रेण शिरसा दशबार हुनेमधोः शतमर्थ तदर्थ वा दय प्रतिहुतं चरेत् दव्यांते याहृति हुत्या व्याहृत्यंते स्पृशेतुमा वधनो चैव संस्पृश्य जप्त्वा जयाहुति संख्यया प्रायश्चिता जयाहुति हुत्वा शतमंत्रण देशिकाः एवं जागरणं रात्री प्रभाते स्नानमाचरेत् सौरादिक नशं न्यस्य तदंते होममाचरेत् तता गर्भ ग्रहं गत्वा स्थनशुत्विं ममाचरेत् द्वारधारां त्रिया कृत्वा मध्येष्टा बिभाजिते तदेकाशं त्रिधा कृत्वा कान्नांशंदक्षिण न्यसेतु व्यामांशं वामभागेन जप्त्वा मूत्र प्रसारयेत् तत्सूत्रां तत्सूत्रं स्थाछतमधं प्रकल्पयेत् तत्सूत्रं मध्यमे स्थाय गौरोपोठं यथा दृदं गर्भाटाप्टांशके भागे देविकं स्थापनं कुरु पीठं प्रक्षाल्य वस्त्रेण पंचगव्याभिषेचयेत् पोठं मंत्रेण संपूज्य गंधपुष्पादिना बुधः अस्त्रेणाछादनं कुर्यात्प्रणवनैव दशिकाः ततो यागग्रहं गत्वा चास्त्रणं जुहुयाछतं पादप्रक्षालनं कृत्वा""चम्पविधिना बुधः परिचारकसंयुक्तं स्वस्तिसूत्रसमन्वितं ग"शिविक बाथ खेटके या रथपि वा देवोमारोपयेद्विद्वान् वाद्यधाषसमन्वितं वितानं छत्रसंयुक्तं धूपदोपसमन्धितं ग्रामप्रदक्षिणं कृत्वा नात्वा देशसमन्वितं संपूज्य विधिवद्वारं पुष्पाक्षतसमन्वितं । संपूज्य विधिवद्वारं गर्भगेहं प्रविश्य च व "पुण्याहं वाचयेत्ततः
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy