SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३४३ 136 140 144 लिङ्गविधानम् ध्या पारायत(यां) सहस्रावधा(सा)नम् धारालिङ्गे चैवमुक्तं तन्त्रैः ॥ ६१ ॥ पापड्मुनिर(न्य)ष्टविस्तृते [] द्विद्विभाग(ग) शिर(रो)मानतुङ्गकम्।। वचकृततच्छिरो(र )दये ग्रंशयुग्मधि(धा)रोपमानकम् ॥ १२ ॥ वर्तिकस्त(स्थ)मिव तच्छिखं बुधैः युदार्ध(कुर्यात्तु) त्रिपुरुषा(रघा)कृतिस्तथा । अर्धचन्द्रमिति चित्रवद् भवेत् शिल्पिभिः प्रवर(३ः) व(क)र्णतः क्रमात् ॥१३॥ पूजाशे तत्तुङ्गमष्टद्वयांशम् कृत्वांशेन द्वित्रिवेदान्विसृज्य । तस्याधस्तलक्षणोद्धारशेषम् ___ शिल्पि:(ल्पी) कुर्यान्नागरादि:(दोन) त्रिधैव ॥६४ ॥ सत्तकार्धभाग मध्यभागम् (गे) विस्तारं स्यालक्षणोद्धारणे च । प्रने चैकांशत्रि(व्य)शेन तुङ्गम् तस्मात्पार्श्वे भूमयेत्पृष्ठकान्तम् ॥६५॥ कुर्यादेका पिण्डिका तंतु(तस्य) पार्श्व चैकद्वित्र्यंशकं चान्तरं च । पृष्ठे युक्त्या कारयेद् विष्णुकान्तम् एवं युक्त्या नागरादिक्रम स्यात् ॥६६॥ एकानेकलिङ्ग[स्य धारणांशे कुर्याखिले मूर्ध्निवत्कुड्मलं वा । छत्राकारं वाथ मूर्ध्निप्रदेशे युक्त्या धीमानुद्धरेद्व(द)धस्तात् ।। ६७॥ खिशादीना(न) स्थापयेत्सर्वहम्ये प्रागुक्तवत्क्रमात् ।। ६८॥ 148 162 166 160
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy