SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३४२ मानसारे [अध्यायः 108 119 116 अथवा तुङ्गनवम स्याद्वेद(द) नारायणोदयम् । पञ्चाशं शिवोदयं स्याद् वर्धमानमिति स्मृतम् ॥ ५३॥ अष्टादशांशकं तुङ्गे वैष्णवं चाष्टभागिकम् । दशांशं शिवोदय स्याच्छिवाधिक(वाई) लिङ्गमीरितम् ॥ ५४॥ उत्सेधे दशभागे तु विष्णुतुङ्गं षडंशकम् । वेदांशं शिवशिं स्यात्स्वस्तिकं बहुखिड़के ॥ ५५ ॥ कमलजहरिहराशं तत्समं चैकलिङ्गे मनु(मुनि)वसुनवभागैस्तुङ्गमष्टत्रि(त्र)याङ्गकम् । कमलजहरिहरांशं सर्वतोभद्रलिङ्गम् द्विजकुलनृपतिपूज्यं वर्धमाना(नमपि) चैव ॥५६॥ पचपचपडंशकोनतम् ब्रह्माविष्णुशिवभाग(ग) वक्रमात् । तुङ्गमिष्टयुगांशके कृते तच्छिवाधिक(क)[वैश्य] योग्यकम् ॥ ५७ ॥ स्वस्तिकस्य शतषट्(ष्टि) शिरो(वा)मतम् पोशांशविधि (धिर) वैष्णवं तथा। भ(रु)द्रभागविधिवत्समाचरेत् संपदा(द)र्थमिव शूद्रयोग्यकम् ।। ५८॥ वेदानाभं ब्रह्मभागे च मूले चाष्टाग्राम मध्यमे विष्णुभागे। वृत्ताकारमप्रके तच्छिवांशम् कुर्यात्तु सर्व चतुर्लि(चैकलि)ङ्गमेतत् ॥ ५६ ॥ वेदा वस्खश्रकं [वा] वृत्तं चैवम् प्रोक्तानेकलिङ्गाम(च) मूले [मध्ये] । वृत्ताकारं चाप्रके रुद्रभागे कुर्यादेवं शिल्पिविद्वद्भिरेव ॥६०॥ एकानेक चोक्तलिङ्गे शिवांशे कुर्याद्वारा(रा) षोडशादिद्वयेन । 120 124 128 132
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy