SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ४७ ] मध्यरङ्ग विधानम् कुट्टिमं चेापपीठं वा सोपपीठमसूरकम् । अथवा चिन्हवेदिः स्यात्प्रपालङ्कारमुच्यते ।। ११ ।। उत्तरं वाजनं चैव मुष्टिबन्धलु पादिभिः । परितः क्षुद्रनासिभ्योऽष्टषोडशमेव च ।। १२ ।। सदूर्ध्वं व्यालरूपादिमकरादि विभूषितम् । तत्र मध्ये सभामध्ये न्यसेत्सिंहासनादिभिः ॥ १३ ॥ नित्यनैमित्तिकाख्यादिका म्यैरपि च सर्बभिः । चक्रवर्त्यादिभूतै (पते) व देवसिंहासनोपरि ॥ १४ ॥ स्वशक्तिभिरधिष्ठित्य (स्थाप्य ) संस्थिता जनसेविता ॥ १५ ॥ सिंहासनं मकरतेारणकल्पवृक्षम् मुक्ता (क्त) प्रपाङ्गमपि दारुशिलेष्टकाद्यैः । रत्नैरनेकबहुलाह विशेषकैश्च कुर्यान्मनोहरतरं चाथ सालभक्त्या ।। १६ ।। मुक्ता (क) प्रपाङ्गार्थमुदीरितानि पादाद्यधिष्ठानानि तथेोत्तराभिः (बि)। मानानि हीनान्यधिकानि चेत् राजराष्ट्रस्य निकृन्तनानि ॥ १७ ॥ ३०१ इति मानसारे वास्तुशास्त्रे मध्वरङ्गविधानं नाम सप्तचत्वारिंशोऽध्यायः ॥ 24 28 32 36
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy