SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ तोरणविधानम् सदेव रवपुष्पैश्च नानालङ्कारसंयुतम् । यक्षविद्याधराद्यैश्च युक्तं स्याचित्रतोरणम् ॥ २६ ॥ प्राहकिम्ब(न)रीसंयुक्तं चित्रपद्मादिभिर्विना । सर्वाङ्गं पुष्पसंयुक्तं सर्वालङ्कारसंयुतम् ।। २७ ॥ पुष्पतोरणमित्युक्तं मकरन्दैश्च पुष्पकम् । सर्वाङ्ग नवरत्नैश्च पाहकिन्नरभूषितम् ॥२८॥ पाहपुच्छादिसर्वेषां सर्वरत्नेन बन्धयेत् । रनतारागणैर्युक्तं कुति रा(चा)वृतलम्बितम् ॥ २६ ॥ तोरणस्योपरि देशे तु भुजङ्गपादद्वयोरपि । प्राहान्तं सर्वरनैश्च पूरितं श्रेणिसंयुतम् ॥ ३० ॥ रमतोरणमित्युक्तं सर्वालङ्कारसंयुतम् । वाजनपाद(दा)लङ्कारं सर्व प्रागुक्तवन्नयेत् ॥३१॥ [तोरणस्य] कृतं मध्ये कमला(लं) कुर्यात् [तु] वारणम् । तन्मध्ये कल्पयेल्लक्ष्मी नानालङ्कारभूषित(ता)म् ॥ ३२ ॥ ना(ता)टिकाफलकामुष्टिबन्धनं पत्रवलिकम् । मकरं किम्ब(न)रीवक्रं नाटकादि(दै।) भुजङ्गवत् ॥ ३३ ॥ केसरिमण्डनं भवति चित्रतोरणनाटकैः ॥ ३४ ।। पत्रपुष्पमयरनतारणैः चित्रहीनमित्युच्चभूषणैः । कल्पयेत्त्वपि च रनतारणैः चित्रहीनमित्युच्चभूषणैः ॥३५॥ कल्पयेत्त्वपि च तारणैः पुष्पहीनमथ पत्रहीनकम् । रत्रहीनमथ पत्रतोरणैः पायुक्तमथ पुष्पतोरणैः ॥३६॥ पत्रपुष्पनहि(हीन) धान्यभूषणम् । कल्पयेत्वपि शिल्पिभिर्वरैः ॥ ३७ ।। इति मानसारे वास्तुशास्त्रे वारसविधानं नामः पत्र रिशाग्यायः ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy