SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३०४ मानसारे अमाहस्य नृपतेः सिंहपादं न कारयेत् । क्षुद्रभूपविशां शूद्रे : उ ( द्राणामु) पपीठादि येोजयेत् ॥ ६४ ॥ चतुरश्र (प्र)समायुक्तं सर्वेषां सर्वमासनम् । देवानां मौलिनामुक्तं युक्तं सर्वेषु योग्यकम् ॥ ६५ ॥ प्रथमासनादि सर्वेषां भूपानां तान्युदीरितम् । षट्पादेन समायुक्तं सिंहरूपं प्रकल्पयेत् ॥ ६६ ॥ तत्सर्वं प्राङ्कुखं कुर्याद्विपरीतं चेद्विनाशनम् । देवानामासनानां तु चतुर्दिक्षु निरीक्षणम् ॥ ६७ ॥ त्रिय (त्रया) ङ्गुलं समारभ्य द्विद्मङ्गुलविवर्धनात् । नवपङ्क्त्यङ्गुनान्तं स्यात्सर्वेषां पादतुङ्गकम् ॥ ६८ ॥ एवं च विविधं प्रोक्तं यन्मानारम्यं मानयेत् । पादोत्सेधं नवांशं स्यात्सिंहतुङ्गं युगांशकम् ॥ ६६॥ शेषं तु पूर्ववत्कुर्याद्युक्तया तत्रैव योजयेत् ॥ १०० ॥ प्रादिता ( त उक्तमुपचक्रवर्तये सिंहमुद्रितमनेाहरासनम् । ष्टभूमिपतिभिश्व केसरी लाञ्छितं त्वथ मनोहरासनम् ॥ १०१ ॥ मङ्गलासनम् अथ वीरविजयाख्यासनम् । प्रथमासनं नवभूपति विशेषतत्त्वम् [अध्यायः ४५ ] 192 इति मानसारे वास्तुशास्त्रे सिंहासनलक्षणविधानं नाम पञ्चचत्वारिंशोऽध्यायः ॥ 196 200 204 208 प्रथ सामान्यमुदीरितं बुधैः ॥ १०२ ॥ विष्णुरुद्र जिनकेन्द्र (बौद्ध) मुख्य कै: (कानां) सर्वदेवगणचक्रवर्तिने । मासनानि कथितानि तानि वै चात्सवाश्च (वानि ) कथितानि सु (सू) रिभिः ॥ १०३ ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy