SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३०३ 164 168 172 सिंहासनलक्षणम् ताऽर्धन पगं स्यादर्धेनावृतवेत्रकम् । तदूर्ध्वं चाम(ध) पढें स्याता (य)शेन गलोदयम् ॥५०॥ नानापादादिसिंहादिपत्रवल्लै(लीभिर्विभूषितम् । तदूर्ध्वं चाप्रपटुं स्यात्तदूर्ध्व वृत्तवेत्रकम् ।। ८१ ॥ तत्समं चोर्ध्वपद्मं स्याद्वाजनं चैकभागिकम् । प्राश्विन्यशं कपोतं स्यात्तदूवंशेन वाजनम् ॥ ८२ ।। तदूर्ध्वं चांशं वृत्तं स्यान्मध्ये व्यालादिभूषितम् ।। सर्वालङ्कारसंयुक्तं शेषं युक्त्या प्रयोजयेत् ॥ ८३॥ श्रीविशालमिति प्रोक्तं पार्णिक[स्य] नरेन्द्रयोः(योश्च)। कारयोद्वेजयान्तं स्यात्प्रथमाचतुरासने ॥८४ ॥ तदेव वप्रमध्ये तु मंशेन वृत्तनिर्गमम ।। शेषं तु पूर्ववचित्रं श्रीबन्धमिति हि स्मृतम् ।।८५॥ पार्णिक:(क)पट्टधरोत्सेधं (योग्य) पूर्वोक्तानां च योग्यकम् । तदेव मध्यकुम्भे तु चैकांशेनाश्र(प्र)पट्टिका ॥८६॥ एवं तु श्रीमुखं प्रोक्तं मण्डलेशस्य योग्यकम् । तदेव मूलभागेन चाप्रवृत्तं विनाम्बुजम् ।। ८७ ॥ भद्रासनमिति प्रोक्तं पट्टभागासनं भवेत् । तदेव ज(तज्ज)न्मन उपरिदेशे वंशकेनाम्बुजं भवेत् ॥ ८८ ॥ शेष प्रागुक्तवत्कुर्यात्पद्मबन्धमिति स्मृतम् । प्राहारकस्य योग्यं स्यात्सर्वेषामासनान्वितम् ॥ ८ ॥ तुङ्गे त्रिंशतिभागेन जन्म द्वांशेन योजयेत् । पद्मतुङ्ग गुणांश स्यात्कम्पमंशेन योजयत् ॥६॥ षडंशं वप्रतुङ्गं स्यात्तदूधै सप्ताशकं घटम् । पनमंशेन बन्धा(ध्वं)शं कर्ण कम्पं शिवांशकम् ।। ६१ ॥ कपोतोचं त्रिभागं स्यादालिङ्गादि द्वयांशकम् । व्यालसिंहादिपुष्पैश्च कर्णे पाहादिभूषितम् ॥ १२ ॥ सर्वाङ्गवृत्तवेत्रं स्यान्नवररलङ्कृतम् । एवं तु पादबन्ध स्यादसमास योग्यकम् ॥ ३३ ॥ 176 180 184 188
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy