SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २६२ [अध्यायः ४३] 164 मानसारे वीणावेणुमृदङ्गपानि(णि)बहुशो विद्वत्सभापण्डितैः सामन्तादिनुपालपुत्रसचिवैः पुरोहितैाह्मणैः । किञ्चित्(द)ध्यापकनृत्तनाथनिवहान संवेष्ट्य तच्छिल्पिभिः युक्तं विष्णुमहेश्वरानपि तथा भक्तैश्च संवेष्टितान् ॥ ७८ ॥ द्वारपाखकसयनकिन्नरान् नागकन्यकगठननिध्यपि। कल्पवृतयुतचक्रवर्तिभिः मण्डितं कुरु सवेदिभिः ॥ ७ ॥ 168 इति मानसारे वास्तुशास्त्र रथलक्षणविधानं नाम त्रिचत्वारिंशोऽध्यायः ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy