SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 59 136 140 144 रखलक्षणम् महोत्सवरथाना च सर्वेषां चक्र (कं) वर्तते । षट्सप्ताटनवं वाथ दशचक्र क्रमाद् विदुः ॥ ६७ ॥ युद्धयोग्यं त्रिकं वेदि मखा(क्षा) द्वयमंव वा। नित्यासवरथाश्चै(यस्यै)कद्वित्रिवेदि प्रकल्पयेत् ॥६॥ महोत्सवरथे वेदि त्रितयादि नवान्तकम् । कल्पयंत्सार्वभौमस्य चैव नवश्वे (चे)ति वेदिका ।। ६६॥ महाराजे(जस्य) सप्तकान्तमकादि [च प्रकल्पयंत् । नरेन्द्राख्यनृपतेः(तेश्चैव) पञ्चकादि योजयेत् ।। ७० ॥ पार्णिकाख्यस्य भूपानामेकादि चतुरान्तकम् । विष्णोध्यम्बकस्यापि चेकाये(दि) नववेदिकाः ॥ ७१ ॥ बौद्धादिजिनकान्तानां सप्तान्तं चैकादित:(कम्)। अन्येषामपि देवानां वेदी(देवी)नां वेदसंख्यकम् ।। ७२ ।। एकादिपञ्चसंख्यान्तं कुर्याच्छिल्पिवरैर(वराड)पि । रथानामूर्ध्वदेशस्य चालङ्कारं प्रवक्ष्यते ॥ ७३ ।। मानं यथायुक्तिवशादेकद्वित्रितलं तु वा । कुर्याद् देवरथानां तु शेषमागमता(मो)क्तवत् ।। ७४ ।। प्र(र)थाधो गुरुपादसरारुहम् गुरुवच षण्मुखं सरस्वतीम् । गणपतिं त्वथ शङ्करवल्लभाम् विविधवाइनवस्त्रविभूपितान् ।। ७५ ।। प्रथ रथाभरणं परिकथ्यते । शिखिशिखण्डकचामरतारणम् । विविधकिङ्किणीनिर्मलदर्पणम् व्यजनकेतकमाल्यमनोहरम् ।। ७६ ॥ प्रादौ रथस्य तलतोऽपि भुर्वरवेश्या लास्याङ्गना सकलभावन(ना) सम्यक् वि(ग्वि)वनाम् । प्रत्युवमर्दलनिस्वन(नं) धार्य चोऽर्थमल्पमरुतं ममे(गगने) दधानाम् ॥ ७७ ।। 148 153 156 160
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy