SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १२६ [अध्यायः 196 200 204 मानसारे न युज्यं च कृतेश्(ते) चेत्तु राष्ट्रो(ष्ट्र) दुर्भिक्षमावहेत् । मध्योर्चे दारुमध्यात्तु दण्डा(न्ता)दीनि त्रयान्तकम् ॥१८॥ दण्ड(न्त)पादेन वृद्धिः स्यात्स्थापयेत्कुलयादि(कोलकादी)नाम् । कु(की)लादिमूलद्रव्येषु यथाशक्ति यथारुचि ॥६॥ कुर्यात्तु चोक्तवत्सन्धि विना(चेति) चोक्तं पुरातनैः । शैलजैः शयितैः सर्वैर्निशिखमेषयुद्धकम् ।। १०० ॥ अथवा शक्तिरूपं स्यादर्धादर्धमथापि वा। सर्वतोभद्रः सन्धि: स्याद्भद्रवाक्तितो न्यसेत् ।। १०१॥ शिलाहादिसर्वेषां प्रथमे वास्त(स्तु)मेव च । प्रत्यगूधै ततः प्रान्ते नन्द्यावर्ताकृति (ति) न्यसेत् ॥ १०२ ।। वस्तुमध्यचरणस्य मध्यमे सन्धिकीलयुत(त) कर्तृनाशनम् । भक्तिपादबहिष्कोलमूलकम् पार्थनाशजनवेदना[व]हकम् ॥१०३॥ उपरि संस्थितदारुसमस्तकैः ___ अथवा तत्रस्थितवाजनमायकैः । सशिखरैशिखाऽपि सर्वत स्त्वपि च युक्तिवशादिभिर्योजयेत् ॥ १०४॥ अपि च युक्तिवशादपि योजयेत् त्वपि च युक्तिरनुक्तिरनर्थकम् । न च दररहितं शिखया तु चेत् __ क्रमविहीनं हि लक्षणमन्यथा ॥ १०५ ।। कृतधनक्षयकर्तृविनाशनम् तस्मात्सर्व चोक्तवत्सन्धिराद्यैः । दारो(रा)मूलं चाप्रयो(यु)क्ताननं च पार्श्वे चैतच्छिल्पिमिर्जाप्य कुर्यात् ॥१०६ ॥ एवं संपदामास्पदं स्यात् ॥ १० ॥ 208 212 216 220 दाँत मानसारे वास्तुशास्त्र सन्धिकर्मविधानं नाम मतदशोऽध्यायः।
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy