________________
१७
१२५
188
172
176
सन्धिकमविवाना यत्कर्वदायोगेषु सन्धिस्तेषां तु नामवः । मादित्यो धर्मराजश्व जलेशश्च निशाधिपः ॥४॥ एतचतुष्टयं दिक्षु विदितु च तयोच्यते । वहिनैझितिर्वायुध चै(चे)शश्चेशे(श्चैते) पृषकबा ॥५॥ दारुसन्धो(न्धिमुक्तसर्वेषां न(तु) कुच्छित्पि(ल्प)वित्तमः । गृहक्षतपदे चैव पुष्पदन्तस्य पदे तथा ॥८६॥ मल्लाटस्य पदे चैव महेन्द्रस्य पदे तथा । एतेषां तु गृहद्वारं कुर्यात्सन्धिं न कारयेत् ॥८॥ सदण्डिते(के) वद्विधाने तु विस्तारायामवो गृहे। मध्यकर्णद्वयोर्मध्ये वस्तु यन्मध्यमे तथा ॥८॥ दन्तकीलं च संयुक्त सन्धिरेतन कारयेत् । अन्य[त] सर्वेषु सन्धीना(न्धीन) वास्तुमध्ये न कारयेत् ॥८॥ प्रतिवंशं दारुवनं ज्ञात्वा सव्यापसव्यकम् । सन्यमूले शिखं(खा) कुर्याद्वामे चाप्रशिखान्वितम् ॥१०॥ वच्छिख मध्ययुक्तं चेत्सर्वसंपद्विपत्करम् । दारुमूलाप्रयोः सर्व सन्धौ युक्ततर भवेत् ॥११॥ मूलेन वे(भे)दनं दन्ते धर्मकामार्थनाशनम् । परितो दारुसन्धौ ध(चेद्) युक्तं सन्धि न विद्यते ॥२॥ गृहान्तं चैकदारु(रु) चेत्सन्धिभेदोऽपि नास्ति चेत् । वास्तुप्रदक्षिणं दारुकीलं चापि तथा न्यसेत् ॥६३ ॥ बाह्यावृतदारूणि युद्धायुद्ध विचार्यते । युद्धभावं विदित्वाथ चान्तदारु भवन्ति(ति) च ॥६४॥ - तपतुर्दिशि दारूणि तत्तत्सन्धौ च शल्यकम् । ' प्राक् प्रत्यक् च युद्धं चेत्स्वामिनो मरणं ध्रुवम् ॥१५॥ दक्षिणोत्तरयोयुद्धं पूर्व(परं) वदोषमावहेत् । नूतनानि च दारूणि नूतनैरेव संयुजेत् ॥६६॥ पुराणान च दारूणि पुराणैरेव संयुजेत् । नूतनं च पुराणेन पुराणं नूतनेन च ।। ६७ ॥
180
184
188
192