SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ११८ मानसारे महिमावृतवा ( द्वा) रादि (दीनि) चोतरादीनि कारयेत् । रातरान्तं तु तलैर्विन्यासमीरितम् ॥ ६७ ॥ माझे लम्बावभक्तिचेद्दण्डको र्ध्वे लुपै (पाभिः) स्थिरम् । पूर्वोक्तमव यथाशमं तु योजयेत् ॥ ६८ ॥ शिलायां दारुके वापि चेष्टके वाथ कारयेत् । यथाबलं यथाभारं तथा वंशादि योजयेत् ॥ ६६ ॥ अन्तर्वहिश्च तत्सर्वे चेात्तरैः समता (ता) न्यसेत् । अन्यथाङ्गानि सर्वेषां का (क्रि)यां कुर्याद् [तद् ] वश (शं) नयेत् ॥ १०० ॥ उत्तरं वैपरीत्यं चेत्कर्तुः तद्वास्तुनाशनम् । देवानां भूपतीनां च चार्श्वे मध्ये तरङ्गकम् ॥ १०१ ॥ मलच्तादिविधानं च कुर्यात्तु सम्पर्दा (दास् ) पदम् । तैस (वि)लानां द्विजातीनामन्यत्सर्वं शुभावहम् ।। १०२ ।। इति मानसारे वास्तुशास्त्रे प्रस्तर विधानं नाम षोडशोऽध्यायः । चियाक 196 200 204
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy