SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 179 176 प्रस्तरविधानम् पूर्वोक्तप्रस्तराङ्गैश्च यन्मानोरम्यवर्गकम् । प्राधारस्योपरि प्रान्ते कुर्यात्तु शिल्पि(ल्प)विचमः ॥८॥ ऊर्ध्वं प्रच्छादनं कुर्यादथवाधारचा(स्यो)ज़के। एतत्प्रच्छादनं कुर्यात्पूर्ववत्समाइतम् ॥८४ ॥ एवं तु चोर्ध्वालङ्कार मध्यरङ्गे तु विन्यसेत् ।। तत्तुङ्ग पूर्ववत्कुर्याच्छेषं युक्तमा प्रयोजयेत् ॥८५॥ सदहिः प्रान्तभक्तीनां प्रच्छादन मिहोच्यते । प्रागुक्तमूलपादानां स्तम्भे च प्रतिपादके ॥८६॥ तदूधै चोचरं न्यस्य(सेद) वाजनं मुष्टिबन्धनम् । मृणाल(लं) वाजनं वापि चोत्तरादि यथोर्ध्वके ॥८७ कुर्यात्तु तस्य चोर्ध्वं तु दण्डैस्तच्छ्रोणिकां न्यसेत् । त्रिचतुष्पञ्चषण्मानं दण्डान्तरविशालकम् ॥८॥ तत्तद्विगुणदण्डं स्यायुक्तमा बलवशान्न्यसेत् । चतुर चतुः(तुष)पट्ट तुलानामाकृतिस्तथा ॥८॥ पत्रवल्यादियुक्तं वा यथाशोभं तु कारयेत् । तदू जयन्तिकं स्यादन्तराले तु विन्यसेत् ॥३०॥ अथवा चोत्सरा सर्वे(वा) सान्तःप्रान्तरोच(रान्त)रम् । यत्तद्भक्तिवशात्सर्व प्रस्तरं स्यात्तदन्तरम् ॥६॥ बायके चोत्तरं सर्व युक्तमा काष्ठवशान्न्यसेत् । तस्यान्तः पादमध्यान्तः प्रस्तीर्यात्तु यथोत्तरम् ॥१२॥ एतत्तु सर्वतोभद्रमलक्षाकृतिरिहोच्यते।। तदेव कर्णवशादशं प्रस्तीर्यात्तु सर्वशः ॥६३ ॥ उत्तरैः प्रागुताघ्रिः स्यात्तद्वशात्परितो न्यसेत् । तदेवान्तमलवं च कर्णयोश्चोत्तरं विना ॥ ६४ ॥ इन्द्रादियाम्यपर्यन्तं याम्यादिवरुणान्तकम् । वरुणात्सौम्यपर्यन्तं सौम्यादिपूर्वकान्तकम् ॥ १५ ॥ बाह्यान्तरान्तरं च युक्त्या वंशे तु योजयेत् । शेषं प्रागुक्तवतुल्ये(कुर्याद्) बहिस्तद्वशान्न्यसेत् ॥६॥ 180 184 188 192
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy