________________
१४
288
292
296
अधिष्ठानविधानम् रनकम्प(म्पं) द्विभागं स्यात्तदूर्ध्वंर्धन कम्प(चाम्बु)जम् । तदूर्वा(ज़म)धन कम्पं स्यात्कन्धरं च द्विभागिकम् ॥ १४४॥ कम्पपचं शिवांशं स्याद्रनपट्टे कखांशकम् । तदूर्वे पद्मकम्पं च व्योमांशेनैव योजयेत् ॥ १४५ ॥ सा(शं तु कर्ण स्यादर्धाशं चोर्ध्ववाजनम् । अर्धनाजं तदूर्ध्वं तु द्वयांश कपोतकम् ॥ १४६॥ पालिङ्ग चार्धभागेन शेषं तत्प्रतिवाजनम् । तद्देश(शं) व्यालरूपादिमकरादिविभूषितम् ॥ १४७॥ अन्यत्सर्वाङ्गकै रत्नैः पङ्कजैश्च विभूषितम् । शिवविष्ण्वालय(ये) कुर्याद्रनबन्धमुदीरितम् ॥१४८ ॥
(पट्टबन्धम्) जन्मादिवाजनान्तस्य तुङ्गे तदशकं भवेत् । जन्मतुङ्गं द्विभार्ग स्यात्तदूर्वेऽर्धन वाजनम् ॥१४६ । महाजं सार्धयुग्मं स्यात्पकम्पं शिवांशकम् । निम्नकम्पं तथैकांशं तदूर्ध्वकेन पयकम् ॥१५० ॥ महापट्ट() द्विभागं स्यात्पद्मकम्पं शिवांशकम् । फन्धरं चैकभागं स्यात्क्षेपणाजं शरांशकम् ॥ १५१ ॥ कपोताचं द्विभार्ग स्याच्छेषं सत्प्रतिवाजनम् । । एतत्तु पट्टबन्धं स्यात्सर्वालङ्कारसंयुतम् ॥१५२ ॥
(कृषिकन्धं चतुर्विधम्) त्रिपडंशं तदुत्सेध शक जन्मता(न:) छूयम् । पम्पमधं तदूर्ध्वं तु सार्धग्रंशं महाम्बुजम् ॥ १५ ॥ पद्मकम्प तथैकेन निम्नमन्तरिता(तम)शकम् । . प्रध्याशं प्रतिं चैव वाजनं चैकभागिकम् ॥ १५४ ॥ कन्धरं चैकमार्ग स्यात्कम्पपनं शिवांशकम् । वृत्तकुम्भं द्विमार्ग स्यात्पनेपथमशकम् ॥१५५ ॥ कमेकेन तस्योय कम्पपनं शिवांशकम् । कपो सार्धमाग स्यात्त (लम)धेन वाजनम् ॥ १५६ ।।
12
300
804
308
912