SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ [अध्यायः 264 -268 272 मानसारे क्षुद्रकम्पा(म्पम)र्धभागन अ(चा)म्बुजाच्च गुणांशकम् । अर्धेन क्षुद्रपद्मं स्यात्कम्पमधेन योजयत् ।। १३१ ॥ तदूर्ध्वं कर्णमंशं स्यात्कम्पमर्धेन याजयंत् । तुद्राजं तत्समं चैव कुमुदाचं गुणांशकम् ॥ १३२ ॥ तदूधै पद्ममर्धेन तत्सम क्षेपणं भवेत् । कर्णतुङ्ग कलांशं स्यात्कम्पमधेन कारयत् ।। १३३ ।। तत्समं पद्यतुङ्गं स्यात्पट्टिकोच्चं कलांशकम् । पद्ममर्धेन कम्पा(म्पम)ध कन्धरं मंशमिष्यत ।। १३४ ।। कम्प(म्प) पद्मं शिवांशं तु सार्धा/शं कपातकम् ।। तदूधै ग्रंशकेनैवमालिङ्गा(ङ्गम)न्तादि योजयत् ।। १३५ ।। अथवा जन्म युग्मांशं क्षुद्रोपानं शिवांशकम् । महाम्बुजं शिवांशं स्यादर्धन क्षुद्रपङ्कजम् ॥ १३६ ॥ प्रर्धेन कम्प(म्प) कर्ण दृक्कम्प(म्प) पद्मं शिवांशकम् । कपोतं चाश्विनीभागमम्बगंशं गलोदयम् ।। १३७ ।। प्रतिवाजनमेकांशं द्विभागांशं(गं च) गलोदयम् । व्यामाशं पद्म(न) कम्पं च मंशकं पट्टिकादयम् ॥ १३८ ।। अध्यधीशं गलोत्तुङ्गं वाजनं कम्पमूर्ध्वके । तत्सम पद्मतुङ्गं स्यात्सार्धांश कपोतकम् ।। १३६ ।। ग्रंशेन प्रतिमं चैव सप्तविंशतिकादयम् । श्रीभोग स्याद्विधा(विधं) प्रोक्तं सर्वालङ्कारसंयुतम् ॥ १४० ॥ (रत्नबन्धम् ) रमबन्धमधिष्ठानं षड्विशत्यंशकं भवेत् । मध्यधांशं तु जन्म स्यादींशं क्षुद्रवाजनम् ।। १४१ ॥ वप्रयो(म)शं तु पद्मं स्यात्तदूर्वेऽर्धनासनम् । रनवप्रं तु बन्धा(न्ध्वीशमधेन(र्धमज) काग्यत् समम् ॥ १४२ ॥ तत्समं चोर्ध्वकम्पं स्यान्निन्नमर्धेन कारयंत् । तदूर्वा (ज़म)धैन कम्मं स्यादर्धनाज तदूर्ध्वके ॥१४३ ॥ 276 280 284
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy