SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 152 EPIGRAPHIA INDICA [VOL. XXXIV The object of this inscription is to record the erection of a temple of the Sun-god by Vaijalladeva in memory of his parents. The genealogy of Vaijalladeva is given in the inscription in verses, 22 ff. as follows: Rajiga; his son Rajyadeva; his daughter Naladevi; her son Vaijalladeva. The genealogy of another aristocratic family is given in verses 17 ff. and 30 as follows: Mahādēva; his grandson Muñjaladeva; his daughter Hridevi; her son Sangrama. Verse 33 mentions Subuddhi who belonged to another family and was the son of Sūtravēdha.1 So far as historical facts are concerned, there is one which is important. It is mentioned in line 9 where it is stated that king Viśvala defeated the ruler of Dhara and destroyed the city This shows that he defeated the Paramara ruler whose capital was Dhara. of Dhärä. TEXT [Metres: verses 1, 2 Sragdhara; verses 3, 6 Upendravajra; verses 4-5, 8, 13-15, 17, 22-23, 26-27, 30-31, 33 Anushṭubh; verses 7, 9-10, 16, 18-19, 24 Upajati; verses 11-12 Indravajrā; verses 20, 28 Rathōddhata; verses 21, 32 Särdülavikridita; verse 25 Vasantatilaka; verse 29 Salini.] [Om3] namo Vighnarajaya | Yen-aitē dānavömdrā nija-kara-nikaraiḥ süditas-ch-ämtarikshē | ♦ nityam pratyusha-kālē rajanija-timiram trasitam divya-bhabhiḥ | chakre dhamn= amgajen=avanitalam-arupa sadrō .... chhidya-dōrōsuka prathama-samuditaḥ sapta-saptiḥ sa Süryaḥ 1 Trasya[m]te yasya namna vividha-vidhi-krita vyadhayaḥ pürvva-di 2 ptāḥ sampadyacht tath-aiv-Akhila-mala-rahita[b] sampadaḥ sarma-sidhyāḥ | aiswarya bhōga-yuktam sakrid-api hridayë dhyana-mātrīņa sadyaḥ sayath vrithdärskö vaḥ samayatu duritam bhüri-bhas-tivra-Bhānuḥ | 2 Samasta-visvasya vibōdhakartta ghan-amdhakarasya tath-asu hamta | abhishṭa-karyasya sada vidhätä sa võ Raviḥ pātu sada prabhātē | 3 Jagatam mauli-manikyaḥ sur-asura-namaskritaḥ | 3 präzinkth pripadaḥ Süryaḥ pāta vaḥ punya-karmmagaḥ | 4 Chauluky-invaya-sahjātal Anäkö jagati-tale | Surashtram nija-nam-eva sasitam nija-vikramat | 5 Tad-amgabhūtam Lavanaprasadam dhura[m*]dharam vamsa-karam nripāņāṁ(ņām) | samuddhrita yēna rasātal-amtat' dvijas-cha Vēdas-cha punar-babhuvuḥ | 6 Tasy-apy-abhüt= sūnur-udara-kirttēḥ śri-Vira-nāmā para-chakrama[r]ddi | arati-sammōha-karaṁ cha ye4 na kritam susārēņa mah-ahavam cha10 | 7 Srimad-Viradhavalasya putro-bhūd-viralakshanah rimat-Pratapamallas-tu pratap-äkrämhta-mamdalah | 8 Tasy-nujaama prathitaḥ prithivyām śri-Viśval-akhyō nṛipatiḥ prachamdaḥ | Dhar-adhinatham samare vijitya purim visālām sa babhaṁja Dhārām(rām) | 9 Svasy-eshta-vamdhōḥ sakalam tanujam tam-Arjun-akhyam nara-deva-pujyam(jyam) | samsthapya rajyē sakalam gangaravata" prapida 1 [See below.-Ed.] From impressions. [There is a Siddham symbol before this.-Ed.] [The danda is unnecessary.-Ed.] [The reading is aruṇaṁ sā[m]dra-si[ṁ]dūra-varṣṇāṁ(rṣṇaṁ) chhi[m]dyad-vő röra-kamdam.-Ed.] The danda is unnecessary. [Sandhi has not been observed here.-Ed.] [Read yena-Ed.] [Read bhato Lavapaprasado dhuram-dharo vamba-kard.-Ed.] 10 [Read karab-cha yena kritab susārēna mah-ahavas-cha.-Ed.] 11 [The reading is eva-jyështa(shtha)-bamdhōb.-Ed.] 13 [The reading is sakal-amga-pür[nn]e tatab.-Ed.]
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy