SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 130 EPIGRAPHIA INDICA (VOL. XXXIV 18 [स्फुटमिति प्रत्यर्थिनोप्यथि(थि)नां (नाम्) [॥११*] यस्याकारममानुषं त्रिभुवन व्याप[त्तिर]क्षोचितं कृष्णस्येव निरीक्ष्य यच्छति पिति 19 [येंकाधिपत्यं भुवः । प्रास्तां ता]त तवैतिद]प्रतिहता दत्ता त्वया कण्ठिका किन्नाज्ञे]व मया धृतेति पितरं युक्तिं] व[चो] Second Plate, First Side 20 योभ्यधा[त्] [॥१२*] तस्मिान्] स्वर्गविभूषणाय जनके याते यशःसे(शे) षत[T]मेकीभूय समुद्यतान्वसुमतीसंहारमाधिच्छ (त्स)या [*] विच्छ[ायान्] 21 सहसा व्यधत (त) नृपति (ती)नेकोपि यो द्वादश ख्यातानप्यधिकप्रतापविसगः*] संवतकोर्कानिव [॥१३*] येनात्यंतदयालुनाथ] 22 निगडक्लेशादपास्यायता (तात्) स्वं देशं गमितोपि दर्पविसराद्यष्प्रा]तिकूल्ये स्थितः [*] यावन्न भ्रकु[टी] ललाटफलके 23 नित्योदय[स]सोन्नतेविक्षेपेण विजित्य तावदचिराद्वध(द्वद्धः) स गंग[:*] पुन्नः (नः) [॥१४*] संधायासु(शु) सि(शि)लीमुखां (खान्) स्वसमयाद्वा (दा)णा24 सनस्योपरि प्राप्तं वद्धितवं (ब)धुजीवविभवं पाभिवृध्या (दया)न्वितं (तम्) [*] __सं (सन् ) नक्षत्रमुदीक्ष्य यं स (श)रदृतुं पर्जन्यवद्गूजरो न25 ट[:*] क्वापि भयात(त)था न समरं स्वप्नेपि पस्ये (श्ये) द्यथा १५*] यत्पादानतिमात्रकैकशरणामालोक्य लक्ष्मी(क्ष्मी) निजां दूरमात.... 28 लवनायको नयपरो यं प्राणमत्प्राञ्जलिः [*] को विद्वां (द्वान्) व (ब) लिनो (ना) सहाल्प[व (ब)ल] कः स्पर्धा (द्धा) विधते(त्ते) परां नीतेस्तधि (द्धि) फलं य 27 दात्मपरयोराधिक्यसंवेदनं (नम्) ॥१६*] विद्धया (ध्या)द्रेष्कटके निविष्टिकटकं श्रुत्वा चरै]र्यो निजः स्वं देसं(शं) समुपागतं ध्रुवमिव ज्ञात्वा भि' These letters have broken away. *[What has been read as superscript sh is the sign for upadhmäntya.-Ed.) [The sign read as superscript oh is the jihudmültya-Ed.) • This letter is redundant.
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy