SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 129 No. 19] NESARIKA GRANT OF GOVINDA III, SAKA 727 7 समेतोपि सन्ये (न्यो) भून्निर्मलमण्डलस्थितियुतो दोषाकरो न क्वचित् [*] कर्णाधस्थित दानसंततिभृतो यस्यान्यदानाधिकं दा8 न (नं) वीक्ष्य सुलजि (ज्जि)ता इव दिसं (शां) प्रांते स्थिता दिग्गजा[:] [॥५*] अन्यन्न जातु विजितं गुरुशक्तिसारमाक्रांतभूतलमनन्यसम[[]9 नमान(नम्) [*] येनेह व (ब)ध (ख) मवलोक्य चिराय गंगं दूर स्वनिग्रहभियेव कलिष्प्र'यातः [1६*] एकत्रात्मव(ब)लेन वा10 रिनिधिनाप्यन्यत्र रुध्वा (वा) घनं निष्कृष्टासिभटोध(ख)तेन विहरा (र)द्ग्राहातिभीमेन च [*] मातंगान्मदव[]ll रिनिर्झरमुचष्प्राप्यानतात्पल्लवात्तच्चित्रं मदलेशमप्यनुदिन (नं) य[*] स्पृष्टवान(न्न) क्वचित् [७*] हेलाश्वी (स्वी)कृतगौ12 ड[रा*]ज्यकमलामतं (तं) प्रवेस्या(श्या)चिरात् (राद्) दुआगं मरुमध्यमप्रतिव ___(ब) लयों वत्सराज व (ब) लैः [*] गौडीयं शरदी (दि) दुपादधवलच्छत्रद्व- ... 13 यं केवलं तस्माना (न्ना) हृत तद्यशोपि ककुभां प्रांते स्थिता (तं) तत्क्षणा[त्*] [॥ ८*] लब्ध(ब्ध)प्रतिष्ठमचिराय कलिं [शु](सु) दूरमु[त्सा]र्य सुध (शुद्ध) चरितैर्ध14 रणीतलस्य [*] कृत्वा पुनः कृतयुगशृ(श्रि)यमप्यशेषं चित्रं कथं निरुपमः कलिवल (ल्ल) भोभूत् [॥९*] प्राभूधै (?)र्यवतस्ततो निरुपमा15 दिदु(न्दु)र्यथा वारिधे[:*] शुधा (द्धा)त्मा परमेश्वरोन्नितशिरः*] संसक्तपाद[:*] सुतः [*] पद्मानंदकरः प्रतापसहितो नित्योदयस्सोन(न्न)तेप्पू'तिरि18 4 भानुमानभिमतो गाविन्दराज[:*] सतां (ताम्) [॥१०*] यस्मिन्सर्वगुणाश्रये क्षिति पता श्रीराष्ट्रकूटान्वयो या (जा)ते यादव17 वां (वं )शवं (वन्)मधु[रिपावा]'सीदलंघ्यष्परः ।*] दृष्टाशावधयष्कृ'ता[*] शु(सु) सदृशा दानेन येनोध(ख)[ता] मुक्ताहा[रविभूषि[ता] 1[The sign read as suporscript sh is the upadhananiya.-Ed.] Those lotters have broken away. [The sign road as superscript ak is the jihvamaliya.--Ed.j
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy