SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 82 9 राः EPIGRAPHIA INDICA [VOL. XXXIV संचरन्ति [[७ ॥ * ] त्रैविद्यारब्ध (ब्ध) होमोद्गतमसितमसिप्रख्यमुच्चैर्नभःस्थं धूमं दृष्ट्वा निशम्यामरवसतिहतातोद्यशब्दं (ब्द) च तारम् । सोत्कण्ठा नीलकण्ठाः कृतमधुररवास्तांडवं 10 यत्र नित्यं कुर्वन्ति प्रावृषीव प्रमुदितमनसश्चित्रविक्षिप्तपक्षाः ||[ ८॥ * ] श्रीमांस्तस्मिनिंद्र शर्माह्वयोस्ति सुप्रख्यातः पाट (ठ) को भूमिदेव: । षट्कर्मास्त्रध्वस्ततिष्यप्रभाव: 11 युक्तोत्यर्थं राजते यो विशुद्धैः ॥ [ ९ ॥ *] शक्रोवलोकयति जल्पति नागराजो वा (बाणासुरो लिखति चेच्च सकार्तवीर्यः । हेमाद्रिणा भुवनसंपुटके तथापि प्राप्नोति यस्य किल नो 12 गुणसंपदोन्तम् ॥[ १०||* ] नद्यो नक्रादिसत्वैवं (त्वबं) हुभिरभिवृताः पर्वताः पादपौषः पातालानि द्विजिह्वैर्नरपतिभवनान्यश्वपत्तिद्विपेंद्रैः । क्रव्याद्भि ४ कानना 13 नि प्रचुरतरघरामंडले स्थानमन्यन्नो पश्यंतीति मन्येमरनिलयमगादात्मनो यस्य ।।[११ ॥ *] तत्राभवद्धर्कटजातिराढ्यो वणिग्वरो नागहरिः कृ कीर्तिः 14 तज्ञः [*] योकारयद्वैद्यतडागपाल्यां प्रत्यङ्मुखं विष्णुगृहं सदेवं ( वम् ) ||[१२ ॥ * ] यस्य दोषो महानेक एवान्वये विद्यते सज्जनाह्लादिनो धीमतः । विप्रशु 15 श्रूषया मेधया संपदा यज्जयंत्यात्मजाः पूर्व्वजानादृताः ॥[१३॥ * ] तस्यात्मजो धर्मरतेः प्रतीतो महीतले विष्णुहरिर्व ( र्ब) भूव । नादेयमासीदिह यस्य किं 16 चिद्वीपकार्त्तद्विजसंश्रितेभ्यः ॥[१४॥*] रमणीजनचंचलापि लक्ष्मीर्मतिरज्वा (ज्ज्वा) विनियम्य साधु येन । प्रकृत प्रसभं शुचौ स्ववंशे वरवृक्षे 17 करिणीव निश्चलांगा ॥ । [ १५ ॥ * ] श्रीपः सुदर्शनकरो नरकादभीतो गीर्बाणनिर्जितरिपुस्तनयस्ततश्च । सामध्वनिध्वनितविश्वदिगन्तरालो ना 18 रायणः समुदपद्यत लोककान्तः ॥ । [ १६ ॥ * ] दोषो यस्य प्रचुरगुणघेरेष एवोरुकीर्तेरेकः स्थूलोनिवि (बि) डकरुणासेवितस्याप्यजस्रम् । पृ 19 वीं पृथ्वीं विबु (बु) धशरणैविंध्यकैलास रूपैर्यद्भारात विविधशिखरैः कारयामास शुभैः ।।[१७||*] कमलदलसमाक्षात्सौम्यदेहात्ससत्या 20 द्विजपतिकृतपूजाच्चारुशंखाच्च तस्मात् । निजकुलजनृसिंहात् प्राप्तसर्वप्रसादः कुसुमशर इवाभूत्सूनुराद्योतनाख्यः ॥ । [ १८ || * ] स्नेहान्वि
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy