SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ No. 14] MANDKILA TAL INSCRIPTION, V. 8. 1043 TEXT [Metres : Verse 1 Drutavilambita; vv. 2, 3, 5 Sardūlavikridita ; v. 4 Rathoddhata ; v. 6, 7, 8.11.21 Sraad hard w.9,29.38 Satini: V. 10. 16. 19 Vasantatilaki : V. 12.14.22 Upajäti ; y. 13 Sragvini ; v. 15 Aupaohchhandasika; vv. 17, 34 Mandakranta ; vv. 18, 28, 40 Malins%3 v. 20,27, 30, 31, 32, 33,36, 36 Anushtubh%B v.23 Sikharini%3D v. 24 Ruchird%3; v.'25 Prithvi ; v. 26 Aryd ; v. 37 Gits ; v. 39 Champakamala.) 1 सिद्धिरस्तुः ॐ नमः । श्रियममर्त्यमनुष्यनुतं महज्जलजचक्रभृदंबुधिमंदिरम् । सुरधुनीवनवन्मुरजिद्वपुर्दिशतु यो विमलं कमलालयम् ॥ [१॥*] पाता गोगरुडध्वजी 2 हरहरी शुक्लासितांगावजौ शूलारिप्रहताहितो त्रिभुवनस्योच्छेदरक्षाकरौ । स(श)श्वद्भस्मपराध्यकुंकुमरुची दिक्पीतवस्त्रांव(ब)रौ संयत्यन्धकभीमदर्पदलनो युष्मा3 नुमामापती ॥ [२॥*] यस्याखंडितमंडलाप्रमहसः सच्चक्रसंतोषिणो धर्मी हर्षमुपैति वाढमुदये भीति जनो दुःक (दुष्कृ)ती । संकोचः कुमुदं विकासमधिकं पद्माकरा(रो) नंदतु श्रीमा ) कनृपो दिनेश्वरनिभो नित्यं प्रदोषापनुत् ॥ [३॥1 श्रीमदस्ति नगरन्धरातले मालवास्यमिति यत्प्रतिष्ठितम् । वेधसा सकलसंपदास्पदं मेदिनीयुवतिवक्त्रं संनिभम् ॥ ४॥*] भ5 व्यरप्सरसां गणैरनिमिषखोलिनैनित्यशो गंभीरैः शुभकेसरैः समकर देवालयश्चावृतम् । वित्तेशाध्युषितं द्विजेशमहितं ख्यातिप्रियरन्वितं यत्स6 त्यं परमेष्ठिसद्मसदृशं श्रेयोथिभिर्वाच्छितं (छितम्). [५॥*] निःसारत्वं कदल्यामलिनि मुखरता कोकिले पारपुष्ट्यं कौटिल्यं यत्र केशेष्वसिषु परुषता पुस्तक (के) ष्वेव व(ब)न्धः [*] 7 चापल्यं वाजिवारे करिषु मदयुतिविग्रहः शब्द(ब्द)शास्त्रे वस्त्रे दोषाभिषानं मरुदपि च परो वर्णलोपो निरुक्ते ॥[६॥*]. विप्रप्राज्याज्यसिक्तानलव (ब)हलतरज्वालमाला8 वलीढप्रौढध्वान्तप्रतापप्रकटितहृदयाभीष्टसद्वेश्ममार्गे। यस्मिल्ली (रेली)लालसांग्यः कमल दलदृशः प्रेमनिघ्नाः प्रदोषे कांतार्थिन्यो निकामं चलचरणरणन्नूपु 1 From inked estampages. * Expressed by symbol. Cf. above, Vol. XVII, p. 352.
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy