SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA (VOL. XXIX s1 सामृतः ॥(1) राजप्रशस्तिपंथोस्ति समुद्रोन्य[*] सुवर्णभूः ॥२७॥ सेतिहासो भारतवमोक्त सूर्यान्वयः समः ॥(1) रामाय- . 32 गेन पठनाथस्तादृक्फलाय नः ॥२८॥ श्रीराणाराजसिंहस्य महावीरस्य वर्णने ॥(1) वाष्पः सूर्यान्वयी सर्गे सूर्यवं. 33 शं बदेधिमे ॥[२९॥*] प्रासीब्रास्करतस्तु माधवबुषोस्मादामचंद्रस्ततः सत्सर्वेश्वर[क:] कठोंडि कुलजो लक्ष्म्यादिनाथस्सृतः । तेलंगोस्य तु राम34 चंद्र इति वा कृष्णोस्य [वा*] माधवः पुत्रोभून्मधुसूवनस्त्रय इमे ब(ज) होशविष्णूपमाः [३०॥*] यस्यासीन्मधुसूदनस्तु जनको वेणी । 35 गोस्वामिजा माता वा रणछोड एष कृतवानराजप्रशस्त्याह्वयं । कामं सान्वयराजसिंहनुपति भीवर्णनात महद्वीरांक प्रप36 मोत्र पूत्तिमगमत्सर्गोर्थवर्गोत्तमः [*] ३१[*] इतिभीमभुसूदनभहपुनरनचोकते भीराजप्रशस्त्याल्मे . महाकाव्ये [प्रथमः सर्गः ॥] Slab III ; Canto II [Metres : v. 1 Mandākrānta ; vv. 2-38 Anushţubh.) 1 श्रीगणेशाय नमः [॥*] गुंजापुंजाभरणनिचयं चंद्रकालीकिरीटं गोत्रं वेत्रं करकमलयोः पुंजितं चित्रवस्त्रं ॥(0) 2 मध्ये पीतं वसनमपरं किंकिणी वरवेणी । नासामुक्ता बर्षदतिमुदे तेस्तु गोवर्द्धनेंद्रः ॥१॥ पादौ मल3 मयं विश्वं । तत्र नारायण स्थितः । ह(हि) रण्यहारी तन्नाभो । पनकोष इहाभवत् ॥२॥ व (ब) मा चतुर्मुष (ख) स्तस्य म4 रीधिः कश्यपोस्य तु ॥(1) सुतो विवस्वा (स्वां) स्तस्यासोन्मनुरिक्ष्वाकुरस्य सः ॥३॥ विकुक्षिः स शशावान्यनामा 6 तस्य पुरंजयः ॥(1) ककुत्स्थापरनामाया मस्यानेनास्ततः पृषुः ॥॥ ततोभूविश्वरंभिस्तु ततश्चंद्रस्ततोभव6 त् ॥(1) यवनाश्वोस्य शावस्तो ब(ब) हबश्वोस्थ वात्मजः ॥५॥ ततः कुवलयाश्वोभवं धुमारापराभिषः ॥(1) दृढाश्वोस्यास्य ह. 1 Reads-tatah as in 1. 35 of Slab IV. - - Danda unnecessary. .Visarga is above the line.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy