SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ APPENDIX] RAJAPRASASTI INSCRIPTION OF UDAIPUR 18 लिंबनेषु' कार्तवीर्यार्जुनो वचसि वाक्पतिरेव वाहं ॥(1) गातुं गुणास्तब ता निपुगो भवामि कौश्चित्ततो सुप पदाम्पति19 साहसेन ॥१२॥ पुण्या जनार्यनहरेस्तु कवास्ति पुण्यश्लोकस्य वा नलनुपस्य पुषि ठिरस्य ॥(0) तादृषकमा जयति बाप20 नपस्य वक्ष्ये भीराजसिंहनृपतेरपि सस्कषां तत् ॥१३॥ रामायणे भारतस्ति प्रोक्तानां भूभुना पशः । पथा राजा21 मिहोपताना त्यातपातारक ॥१४॥ प्रशस्ति बने रामचंद्रस्य शोभते । भीमबंग प्रमस्तिस्ते राति22 . विराजते ॥१५॥ मायुष्यैस्तुल्यमापुस्तु भाषाचाना स्यारेनवाग्भारताः । देवायुष्यैस्तुल्य- . मापुस्ततोहं प्र(च) - 23 4 राण गीर्वाणवाण्या ॥१६॥ व्यासबाल्मीकिवदन्यो बा(बा) गनीहर्षवरूपः । स संस्कृतकबी राक्ष पशॉगल्यापरिचर 24 ॥१॥ भीराणाराजसिंहस्म वर्णन कर्तुमुचतः । भूपाण्यापाविका ग्य]क्तुं पक्येहं मुनिसमति ॥१॥ पन्चे बा(५)पुराणस्य । मे26 पाटीपचंरके ॥(1) पण्डे(8)ध्याये स्वेकलिगमाहात्म्य पापमीरित ॥१॥ पप औलात्मणा. (a) शोकन्याकुललोचना ॥(0) ब)पिनं प्रथ28 में पापं सुनती तमुवाच ह [*] २०[*] यस्माद्वाण्यं सृजाम्यच वियोगात्' बाकरस्य - [*] पूर्वरताय मग(या)पाहापो राजा भविष्यसि ॥२१॥ 27 माराध्य । जगन(मा) । तीये नागहरे शुभे । राज्य शाम इव प्राप्य पुनः स्वर्गमवाप्स्यसि ॥२२॥ पुनश्चंगणं प्राह पार्वती प्याकु28 लेक्षणा । मर्यादा हतवानच । द्वाररसेप्परमणात् ॥२३॥ हारीत इति नाम्ना व मेवपाटे मुनिर्भव । तमाराम्य शिवं देवं । त 29 तः स्वर्गमवाप्स्यसि ॥२४॥ इति वायुपुराणस्य संमतिस्तत्र विस्तरः ॥(1) बन्यो पापवंशेस्मिन् । कार्यः शिष्टस्तार ॥२५॥ 30 मे विज्ञानतरणी राजसिंहगुणांबुषः । पाराप्य पत्रमुगु (प)मस्याहाफरमाये ॥२६॥ सालंकारमणिः सूक्तिमौक्तिकः सह * The correct form in libhana. •Batter roadgadmin. Sandhi has not boon observed horo. •Thadandalanot necessary. . Both visarga and the danda are above the line. • While composing this vorso the poot obviously had in mind Kludi' Rua Arya-prabhand vanised brdo chealpa vishayd matt tittraduraduaterani mshadudupisteedemi adgaram (Raghuvomide, 1, 2).
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy