SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ No. 32] NANDURU PLATES OF VELANANTI RAJENDRA-CHODA : SAKA 1991 241 37 वर्द्धनभूपतिः । षट्त्रिंशदब्दान्बुभुजे भुजवीर्यान्महाभुजः ॥१७॥*] 'तत्पुत्रो [वि* Third Plate ; Seconil Side 38 जयादित्य]नामाष्टादशवत्सरान् [*] तत्तनयो नरेंद्रो] नृपतिरष्टा चत्वारिं शद्वत्सरानि (णि)...... 39 समरशिरसि [वैरिनिकरं विजित्य] तावंति गौरीपतेरायतना[नि] यश्चक्रे । [॥१८*1] __ तत्सूनुरेना(मथ] विष्णुवर्द्ध]40 नः षट्त्रिंशदब्दा[न्निजवंद 1 संग्रामरंगे रिशुभीतिवर्द्धनः क्षोणीमरक्षत्क्षितिपो यशोधनः] । [॥१६॥*] [त]41 त्सुत्रः कलिविष्णुवर्द्धनोध्यर्द्धवर्षम् लत्तनयो गुणांकविजयादित्यश्चतुश्चत्वारिंशद्वर्षाणि • । तद्भातुःक. 42 नीयसो विक्रमादित्यनाम्नः पुत्रश्वालुक्यभीम[स्त्रि]शदब्दान् . . . . . . . . . . . संग्रामशिरसि रिपुगणं जित्वा___43 नेकपुण्यस्थानेषु भगवतो महादेवस्यालयाग्निर्ममे । तात्सूनुर्विजयादित्यो नाम मासाषट्कमथ] 44 परिपाल्य विरजान्नामपुरी विजित्य त्रिदिवमगमत् [*] तदात्माजोम्मराजः प्रति संवत्सरं तुला[पूरुषान] 45 कुन्सप्तहायनमवनीमपालयत् [*] तद्दायादस्ताडपो मा]समेकम्महीं [श Jशास .. [*] चालुक्यभी46 मसुतो विक्रमादित्यस्तु स्ता(ता)डपं जित्वा एकादशमासान् क्षितिं ररक्ष [ . ताडपस्यात्मजो युद्धम47 ल्लस्सप्तसंवत्सरान् । अम्मराजानुजो राजभीमस्समरशिरसि युद्धमल्लं परिजित्य द्वादश 48 ममा वसुमती शशास [[*] 'तस्यात्मजो दीर्घ भुजावभूतां दानार्णवाम्मक्षितिपो सुरूपौ [*] पंचो1 Metre: Anushkabh, only one ridin. dietre : Intruranish. • Red गुणगांक' or गुणग'. Metre : Upajasi. • Rnd बीर्ष. 2
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy