SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 240 EPIGRAPHIA INDICA [VoL. XXIX 20 विप्रो नृपकुमारस्य कुमारसदृशद्युतेः [॥६॥*] अथ जननीमुखाज्जनकस्य वृ21 तांतं विदित्वा तपःकृतनिश्चयस्स कुमारश्चालुक्यधरित्रीधरमारुरो22 ह । तत्र देवनारायणं कुमारं दिवाकरम्(र) भगवतीनंदां गौरी चारा23 [ध्य*] वराहलांच्छनपिच्छकुंतपंचमहाशब्द'डक्कामकरतोरणश्वेत24 [च्छ*]त्रसितचामरपालिकैकशंखसिंहासनादीनि चक्रवत्तिचिह्नान्यवाप्य Third Plate; First Side 25 विंध्यसेतुमध्यं दक्षिणापथम् (थं) परिपालयामास । अथ पल्लववंश26 संभवा या गुणरत्नाकरविष्णुवर्द्धनस्य महिषी । सुषुवे सुतं सुः 7 नेप्रा विजयादित्यमाभ्रशुभ्रकीत्तिम् । [॥१०॥*] ततः पुलकेशी तस्मात्को तिवर्मा 28 ततस्सत्याश्रयो विष्णुवर्द्धनश्च बभूवतुः । 'सत्याश्रयः कुत्तविभिन्नवैरि29 मत्तेभकुंभो युधि कुंतलानाम् [*] साम्राज्यलक्ष्मीमधिगम्य सम्यक् पृ30 थ्वी शशास प्रधि(थि)तप्रतापः ॥११॥*] 'तयोरवरजो वेंगीमंडलं चंडवि31 क्रमः [*] ररक्षाष्टादश समा विष्णुवर्धनभूपतिः [॥१२॥*] जयसिंहस्त्र32 यस्त्रिंशदब्दान्सम्यक्तदात्मजः [*] अनुजस्तस्य सप्ताहमिंदि(द्र) राजो विधे+शा33 त् [॥१३॥*] नववर्षाणि तत्पुत्री विष्णुवर्द्धनभूपतिः [*] [तत्पुत्रो*] मंगियुवराट् पं चविंश34 ति वत्सरान् । [॥१४॥*] त्रयोदशाब्दान्तत्सूनुरपालयदिला बली [*] सिंहविक्रमसं35 पन्नो जयसिंहो महाभुजः । [॥१५॥*] तत्कनीयान् क्षिति वीरो ररक्ष __ क्षत्रियाग्रणी36:11 षण्मासान्कोक्किलिः पृथ्वीम्मत्तमातंगविक्रमः । [॥१६॥ज्येष्टोस्या(स्य) कोक्किलेः पृथ्वीं विष्णु पश 1 Read ' का'. * Metre : Aupachchhandasika. • Road सुनेत्रा. •Motre : Upajati. . This and the next six verses are in Anushubh metro. • Rond °ज्येष्ठोस्य.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy