SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 198 19 चिन्ताक्रान्तं 22 हन • वत्स मुनेरनल्पमहिमा हा - 20 रूकनामा पुरा विप्रोऽभूद्भुवनप्रियः श्रुतिविदामाद्योऽनवद्योन्नतिः । भियशोभि 21 रम्ब ( म्ब) रतलं कर्पूर पारिप्लवं जीमूतवा ।। १२ ।। इति प्रथितस्तदीय:. 23 फितश्रीः जलनिषिजलोल्लंघनैकाभ्युपाये EPIGRAPHIA INDICA Second Plate 24 दान्ततत्व (त्व) निपुणा over. ॥ ११ ॥ पुत्रः पवित्रितधरित्रि च यस्य विश्वोपकारचतुरो ( रा ) [VOL. XXIX יו आसीदसीमगुणगौरवगुं श्रीरेव यत्र च मुमोच निजं चलत्वं (त्वम्) ॥ १३ ॥ इत्यभवदस्य सुतो मनीषी वे MGIPC-81-6 DGA/53-9-8-55-450. यस्यासो (शो) श्रीखंडद्रवसोदरैरिव सदा लिप्तं समन्तादपि गोत्रे दधचरित्र (त्रम् ) धिषणा यदीया 1 स्फूर्तिः स्मृतावनुपमा महिमा 1 25 चतुरोन्नतस्य ॥ १४ ॥ सा (शा) कंभरीमनुपमां भुवनेषु विद्यां ज्ञात्वा यतो युधि विजित्य समस्त 26 शत्रून् [1*] यं व्र (ब्र ) ह्मदेव इति विश्रुतमांडलीको जानाति निर्जरगुरु (रू)पममेकमुच्चैः ॥ १५॥ 27 पंडरतलाइ ग्रामं ख्यातमेवडिमंडले । पृथ्वीदेवो ददौ तस्मै सूर्यग्रहणपर्व्वणि ।। १६ ।। महीमहि: 28 सि (शि) रस्तंभसहस्रेण यावद्धत्ते पाल्यमेतदन्वयतावत्ताभ्रमिदं 1 जन्मभिः ॥ १७ ॥ का 29 लान्तरेपि यः कश्चिन्नृपोऽमात्योऽथवा भवेत् । पालनीयः प्रयत्नेन धम्र्मोयं मम तैरपि 30 ॥१८॥ >< ॥' व (ब) हृभिर्व्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य त 1 The floral figure and the double dandas here are significant. They show that one topic is over, viz., the genealogical account and the prasasti of the king A top matra is eugraved above this vowe which has perhaps to be ignored. Or it may have been used to make the letter long . As in line 19 the floral design and the double dandas here indicate that the topic dealing with the grant is
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy