SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ No. 37] BILAIGARH PLATES OF KALACHURI PRITHVIDEVA ; YEAR 896 197 • स्तेषामन्वयभूषणं रिपुमनोविन्यस्ततापानलः । धर्मध्यानधनानुसंचितयशाः स (श). , स्व (श्व)त्सतां सौख्य5 कृत्प्रेयान्सर्वगुणान्वितः समभवच्छीमानसी कोवकलः ॥ ३ ॥ अष्टादशारिकरिकुंभ विभंगसिंहा6: पुत्रा बभूवुरतिसौ(शौर्यपराश्च तस्य । तत्राग्रजो नृपवरस्त्रिपुरीश आसी त्पार्वे (श्र्वे) च मंडलपतीन्स 7 चकार व (बं)धून् ॥ ४॥ तेषामनूजस्य कलिंगराजः प्रतापवह्निमपितारिराजः । __ जातोऽन्वये द्वि8 ष्टरिपुप्रवीरप्रियाननांभोरुहपावणेदुः । ५॥ तस्मादपि प्रततनिर्मलकीत्तिकान्तो जा9 तः सुतः कमलराज इति प्रसिद्धः। यस्य प्रतापतरणाबुषिते रजन्यां जातानि पंकज10 वनानि विकासभाजि ॥६॥ तेनाथ चंद्रवदनोऽजनि रत्नराजो विश्वोपकारकरुणाजि॥ तपुण्यभारः । येन स्ववा (बा)हुयुगनिम्मितविक्रमेण नीतं यशस्त्रिभुवने विनिहत्य : वा 12 त्रून् ॥ ७॥ नोनल्लाख्या प्रिया तस्य शूरस्येव हि शूरता। तयोः सुतो नुप श्रेष्ठः पृथ्वीदेवो 13 बभूव ह ॥८॥ पृथ्वीदेवसमुद्भवः समभवद्राजल्लदेवीसुतः शूरः सज्जन__वांच्छि (छि) तार्थफल14 दः कल्पद्रुमः श्रीफलः । सर्वेषामुचितोर्चने सुमनसां तीक्ष्णद्विषत्कंटकः पस्य (श्य)त्कान्त16 तरांगनांगमदनो जाजल्लदेवो नृपः ॥६॥ तस्यात्मजः सकलकोसलमंडनश्रीः श्रीमा16 न्समाहृतसमस्तनराधिपश्रीः । सर्वक्षितीश्वरशिरोविहिताहिसेवः सेवाभूतां 17 घिरसौ भुवि रत्नदेवः ॥ १०॥ पुत्रस्तस्य प्रथितमहिमा सोऽभवद्भपतींद्रः पृथ्वीदे18 वो रिपुनृपशिरःश्रेणिदत्तांहिपपः । यः श्रीगंगं नृपतिमकरोच्चक्रकोटोपम Thene two dots denoting visarga go with the akshara ha in the previous lino. • The akshara na in the expression andja hero is obviously longthened for the convenience of metre.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy