SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA (VOL. XXIX 33 [ka)- | mabādandanayaka- mabākumārāmatya-. | rajasthān-Õparika '1', dakaparādhika- !" chauröddharanika- | dandika danda Reverse 34 pāsi(si)ka- | saulkika- l' gaulmika-kshētrapa-l präntapala-i köttapa35 la- ' 'angaraksha- tad-äyukta-viniyuktaka- l' hasty-asv-öshtra36 nau-va(ba)la-vyāpritaka-l" ki[67]ra-vadavā-go-mahishy-aj-.37 vik-adhyaksha- dūtaprēshaņika-gamăgamika- abhitva[ra*)38 māņa-/' vishayapati-| grāmapati-i tarika-| Gauda-li Mälava-/ 39 Khasa-l Hūņa. Kulika-| Karnņāța-| Lāța-l chāta-l bhata-l' sēvak-ādīn | anyāmg=ch= akirttitān rāja-păd-opajivinah prativ40 sino Vrāhmaṇ-aitaran | mahattam-öttama-kutumvi(mbi)-puroga-Mēd-Andhra-Changála-pary. antan yath-arham mānayati võ(bo)dhayati sa41 mādisati cha viditan=astu bhavatāṁ | yath=Õparilikhitāḥ tri-grāmaḥ sva-simā-tripayūti gõchara-paryantāḥ sa-tala42 8-oddēbāḥ s-āmra-madhukāḥ sa-jala-sthalāḥ | sa-gratt-ösharāḥ | sa-dag-āpachārāḥ | sa chaur-oddharaņāḥ parihțita-sarva-pidāḥ "A43 châta-bhata-pravēšāḥ | a-kiñchit-pragrābāḥ(hyāḥ) | samasta-bhāga-bhöga-kara-hirapy-adi pratyāya-samētāḥ | bhūmi-chchhidra-nyaye44 na 2-chandr-ärka-kshiti-sama-kälar māta-pitror=ātmanas-cha punya-yaső-bhivriddhay: bhagavantam Vu(Bu)ddha-bhattārakam=uddisya A45 ngiras-Amva(mba)rīsha-Yā(Yau)mu(va)nāśva-pravarāya | Hastidāsa-sagātrāya Vishņudēvs Sarmanah pautrāya | Dhirēsvaradēvasarmmanah 46 putrāya | bri-Jivadharadēvasarmmaņē | visu(shu)vat-sankrantau vidhivat | Gamyāyām Bnātvā sāsaniksitya pradatto=smābhiḥ' ( 847 to bhavadbhi[s=sa]rvair-ēv=ānumanta vyam bhāvibhis-oba bhūpatibhiḥ | bhūmēr=dāna-phala gauravät 'apaharaņē cha mahā-naraka48 pāta-bhaya(yā)t | dānam=idam=anumõdy=ānupālaniyam l' prativāsibhis=cha kshētrakarai) i ājñā-Sravana-vidhëgibhūya yatha-kala[m] 49 samuchita-bhāga-bhöga-kara-hirany-ādi-pratyāy-opanayaḥ kä[rya) iti | Samva(samva)t [5] Srāvana-dinē 26 [ll*) Bhavanti ch=ātra dha50 rmma(rmm-ā)nusamsinaḥ slökāḥ [l*] Va(Ba)hubhir=vasudhā bhuktā rājabhiḥ Sagar-ādibhiḥ | yasya yasya yadā bhümis-tasya (tasya*] tada phalam(lam) || [13*] Bhū51 mim yah pratigrihnā(hnā)ti yas-cha bhūmim prayachchhati ubhaibhau) tau punya-karmma (rmma)pau niyatam svarga-gāminau || [14*] Gām=ekä[m] svarnnam=ē. 52 kañ-cha bhūmēr=&py=arddham=angulam(lam) | haran-narakam=a(m=ā)yāti ya(yä)va[d=a*) hūta-samplavam(vam) || [15*] Shashtim=va(shtim va)rsha-sahasrā(srā)ņi svarggē mödati bhūmida 1 The danda is superfluous. The designation rajasthan-oparika is found as rajasthaniy-öparika in most of the Pala records. • Sandhi has not been observed here. • Read Brahman-õttaran. • Originally paryantáb was engraved. • Likhito=yam grāmah was originally engraved. All the epithets of grāmab in the singulas in lines 41-43 woro later made plural to suit tri-gramah by the addition of an å måtra. But pradallamábhid in line 46 osoa pod the eagra vor's notice and was left uncorrected. Read pradatta asmábhib.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy