SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ No. 1] TWO PALA PLATES FROM BELWA 14 th-ōpalam nyāy-öpättam-alañchakara charitaiḥ svair-eva dharmm-asanam(nam) || [6] Toyalayair-jaladhi-müla-gabhira-garbhai[r]-da(r-dë)välayais-cha 15 kula-bhüdhara-tulya-kakahaiḥ | vikhyāta-ki[r]ttir-abhavat-tanayas-cha tasya śrī-Rajyapāla iti madhyama-lōka-pālaḥ || [7*] Tasmat-pu[r]va-kshiti 16 dhran-nidhir=iva mahasāṁ Rashtrakut-anvay-endōs-Tungasy-ottunga-maulē[r]=duhitari tanayo Bhagyaděvyām prasitaḥ [*] śrimän-Göpäladevas-chi 17 rataram-avanĕr-ēka-patnya iv-aikō bhatträ(rtt-a)bhūn-naika-ratna-dyuti-khachita-chatuḥsindhu-chitr-amsukāyāḥ | [8*] Yam svaminam rāja-gunair-anūna 7. 18 [m-ā]sēvatē [chā]rutay-anuraktā | utsäha-mantra-prabhuśakti-lakshmiḥ prithvim sapatnim= iva silayanti || [9*] Tasmad-va(d-ba) bhuva savitur-vasu 19 kōṭi-varshi | kālēna chandra iva Vigrahapaladevaḥ | netra-priyēņa vimalēna kalāmayēna yen-ōditēna dalitō bhuva 20 nasya tāpaḥ || [10*] Hata-sakala-vipakshaḥ sangarē vā(bā)hu-da[r]pa(rpā)d=anadhikritaviluptam rajyam-Laidya pitryam(tryam ) nihita-charana-padmo bhu 21 bhujām mūrdhni tasmad-abhavad-avanipalaḥ śri-Mahipaladevaḥ || [11*] Dēsē prachi prachura-payasi svachchham-apiya toyam svairam bhrāntvā ta 22 d-anu Malay-ōpatyaka-chaudaneshu | kritvā sāndrair-Marushu jaḍatām sikarair-abhra-tulyaḥ Prālēyādrēḥ kaṭakam-abhajan yasya sēnā 23 gaj-endrāḥ || [12*] Sa khalu Bhagirathi-patha-pravarttamāna-nānāvidha-nau-vāṭaka-sampadita-sētu-vá(ba)ndha-[nihita-saila]-dikhara-rēņi-vibhra 24 mät |1 ni[ra]tisaya-ghana-ghanaghana-ghaṭā-syāmāyamāna-vāsara-lakshmi-samāravdha(bdha)-santata-jalada-samaya-sandehat |1 udichi 25 n-anēka-narapati-pra[bhri]tīkṛit-apramēya-haya-vahini-khara-khur-ōtkhata-dhūlī-dhūṣarita digantarālāt paramesvara-seva-sa 25 māyāt-détha-Jamvu(mbā)dvipa-bhäpäl-änanta-pä[dä]ta-bhara-namad-avandḥ śrī-Sihasagada-nagara-samāvāsi[tā*]t śrīmaj-jayaskandhāvārā 27 [] paramasaugato mahārājādhirāja-śrī-Vigrahapāladēva-päd-änudhyātaḥ paraméávaraparamabhattaraka-mahārājādhi 28 rajaḥ śriman-Mahipaladevaḥ kusali sri-Pundravarddhana-bhuktau |1 Phāņita-vithi-samva(mba)ddha-"Amala[kahuddu]Ag-Antaḥpäti-sva-samvi 29 vichchhinna-tal-õpeta-[da]-ottara-data-dvaya-pramāṇ-Ausi[nna]-Kaivartta-vritti Pupda rika-mandal-antaḥps(pā)ti-Palebakiṇḍak-dhika 30 Shaṭṭāpāṇāyichatre navaty-uttara-chatuḥ-sata-pramaņa-Nandisvamini-1 Pañchanagarivishay-antaḥpati- ēka pañchāśad-uttara-sa 31 ta-pramina-Gapéévara-saméta-grāma-pushki(shka)riplahu samupagarā(t-á)sõsha-rajapurushan raja-rajanyaka- ' rajaputra- ' rājāmā 32 tya- | mahāsāndhivigrahika- ' mahākshapaṭalika ' mahāsāmanta- ' mahāsēnā pati- |1 mahā[pra]tihara | dauḥsadhasadhani 1 The danda is superfluous. Originally ni was engraved. • Sandhi has not been observed here. Read sambaddh-ä". • Better read "chatra-. Chatra may be the same as chaturaka (cf. Inscriptions of Bengal, Vol. III, p. 94).
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy