SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA (Vot. XXIX 24 न्स[:*] ॥२७॥ युग्मं । शते सप्तवशे पूर्ण चतुस्त्रिशस्मितेम्बके । श्री(भा)वणे राजसिंहजो जीलवाडावधि (ब)जन् ॥२८॥ बरा(वैरि)सा25 सं सिरोहीस्थं शत्रुसंच(घ)न पीडितं । रावं सिरोहीनपति चके निजपराक्रमः ॥२६॥ एकलक्षप्रमितिका रूप्यमुद्रास्त26 तोपहीत् । पंच प्रामान्कोरटादीन्ज प्राहोपाहवो नृपः ॥३०॥ राणा सुवर्णकलशचौर्य तद्देश प्रागतं । तबूप्य27 मुद्राः प(पं)चाशत्सहस्त्राण्याहीत्ततः ॥३१॥ शते सप्तदश(शे)तीते चतुस्त्रिशन्मितेन्दके । भीराणेंद्रोचत्संख्याः राजगृहे 28 गजं ॥३२॥ त्रिविक्रमाश्रयकृतो विक्रमार्कस्य वामतः । वक्तुं कः सुकमान् शक्तो राजसिंह 'पराकमान् ॥३३॥ राज29 सिंह विचित्रोयं प्रतापतपन(न)स्तव । बनात]स्थानपि रि[स्ता]पयत्यत(त) महत् ॥३४॥ राजन्भवत्प्रतापाग्निः शत्रुस्त्री(स्त्री)वा . 30 पसि(से)चनः । ज्वलत्यत्र न चित्रं तद्दिटकीत्तिनव-मपः ॥३५॥ शत्रुस्त्रीनेत्रपमानि संतापयति संततं । श्रीराजसि(सि)ह भवतः 31 प्रतापतपनोद्भूतं ॥३६॥ प्रतापो बीपस्ते क्षिति[प] जगवालोककरणः शिखाभिः शान ()णा(णा) ववननिकुरंब(बं) मलिनयन् 32 । बशा विव्यां स्नेहं कवलयति वा प्राणपटलीपतंगाली दग्धां कलयति तनूपात्रवसतिः ॥३॥ यशश्चंद्र सावं किर33 ति करवं रिपुगणः शिवो जातः कर्णस्फटिकविलसकुंडलपरः । विधू भाले गंगा शिरसि भुजयोः श(२)भ्रभुजगावधानो 34 भस्मांगो वसति धवले शे(श)लशिखरे ॥३॥ भूभा - - - भुजयोविवषाति पानी खगोरगं मुखरचौ प्रचुरं प्रतापा(पं ।) - 35 पि मंनि(?) विमला(ला) विधुशीतला यत् कतिस्तवी(बी)श भुवन(ने) तप(ब) ब(ब). भ्रमीति ॥३६॥ राजेंद्रो भवतावयं जयकरो ब(ब)रिवजा36 नौ जवात्() गांभीर्यात्किल सिंधुरेव हयसइंतिप्त(प्र)वस्तकिल । (च)ो सर्वविशेषणादि विलसद्वर्णयुतं नाम ते श्रीराणामणि 1 Bandhi has not been observed here. • Three syllables are missing in the latter half of this verse and the sense is not clear. . This long syllable is obliterated beyond recognition. Traces of the medial long i aro visible.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy