SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ APPENDIX) RAJAPRASASTI INSCRIPTION OF UDAIPUR ग 12 ष्टशतान्यो(न्या)सीत्सपावाशीतिरप्युत । ऐ(ए)षा राजसमुद्रस्य काया(ा)यं च भूतेः कृते ॥१३॥ सप्त लक्षायेकषष्ठि(ष्टि)सहस्राणि म(च) स. 13 प्त वै । चतुश्चत्वारिंशवप्रयुक्तानि शतकानि च ॥१४॥ श्रीमद्वाजसमुद्रस्य कायें ये ठक्कुराः स्थिताः [*] तेषां प्रामोत्पत्तिरूप्यम14 द्राणां गणनाभवत् ॥१५॥ ऐ(ए)वं पूर्वोक्तसंख्याया मेलनं भवति स्फुटं । एकपक्ष लग्नरूप्यमुद्रासंख्य(ख्ये)यमीरिता ॥१६॥ 15 देशवामभुजां मुख्यमत्रादीनामहो षनं । चतुष्कीबनने लग्नं वक्र(क्तुं) शक्तभ(श्च)तुर्मुखः ॥१७॥ गृहाच्चतुर्गुणं लग्नं तडागे वा[स]18 तो धना(न ।) तद्विप(प्र)क्षत्रियाको(बी)नां श(शे)षोऽशेषं त(ब)विष्यति ॥१॥ गोभूहिरण्यप्याणा बत्तानामन्नवाससां । वराहमिहिरश्च (श्वे)त्स्याद्गण[को] 17 गणना भवेत् ॥१६॥ श्वासानां गणना कुर्याचश्वासानां सवा तदा । श्वसनाऽवेगजयिना गणनाकुवेद्गुणी ॥२०॥ म[ता]-.. ना(ना) राणरताना बु(त)गानां गणनामुबां । मतंगाना गणेशश्चेद्गणना जो(जा)यते तवा ॥२१॥ एका कोटिः पंच लक्षाणि [रूप्य] मुद्रा19 गां वा सत्सहस्राणि सप्त । लग्नान्यस्मिन्वद् शतान्यष्टकं वै कार्य प्रोक्स(क्त). पल एतति(दि)तीये ॥२२॥ सहस्रलक्षको[टी20 नां संख्या ज्ञाता [g] या व(ब)हः । तैरत्र लग्नद्रव्यस्य संख्योक्ता मंतु रस्तु मा ॥२३॥ लग्नं राजसमुद्रे तु य(या)वत्तावरनं(ज्जनों)बधे21 : । तरंगगणनां कुर्यायस्यैव त वाव(च)रेत् ॥२४॥ स्पर्खा लक्ष्मा सरस्तत्प(स्वत्या) लाना [*]मी तु यावती । न वक्ति तावती(ती) यु. 22 पतं तडागेत्र सरस्वती ॥२५॥ सप(प्त)व[शश*]तेतीत(ते)प(ऽथ) चतुस्त्रिशन्मितान्व(ब्द) जन्मदिने । विशतपलमिताच्छहटक कल्पद्रुमनाम23 के महावी(वा)नं ॥२६(२६)॥ सदशीतितोलमितियुतसुहिरण्याश्वाभिघं 'महादान(म) । भीराज सिंहनी(ना)मा पृथ्वीनाथो रचितबा 1 This sd is redundant; read atvanan. * This presents another view according to which the total oxpenditure on the construction of the lako, its Inauguration and rewards to masons, etc., amounted to Rs. 1,06,07,808, .Mantu means 'fault.' • This sign of punctuation is not necessary, Though the correct form of the word is hafaka, the author has contracted it into Rataka for the sake of the IDetre, relying upon the adage: Api mashainmashankuryachechhanda-bhangamnadrays.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy