SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [VoL. XXIX 39 वबुधोऽस्म(स्मा)ब्रामचंद्र स्ततः सत्सर्वेश्वरकः कठोडिक (कु)लजो लक्ष्म्याविनाथस्सुतः । तेलंगोस्य तु रामचंद्र इति वा कृष्णोस्य वा माषषः पू(पु)त्रो40 भून्मधुसु(स)वनस्त(स्त्र)य इमे व(ब)ोशविष्णूपमाः [॥४२॥] यस्यास(सी)न्मधुसूबनस्तु जनको बेणी च गोस्वामिजाऽभून्माता रणछोड ए[*] कृतवान् राजप्रस(श)स्त्या41 ह्वयं । काव्यं राणगणौधयर्णनमयं वीरांकयुत्क(क्तं) महत्() द्वावि(वि)शो भवत्र सर्ग उदितो वागर्थसर्गस्फुटः [४३॥*] चतुर्वि(वि)शत्याल्य बहाभवषमुवे सर्गोर्च42 सर्गोन्नतः ॥३८॥ इति ईकानवीश्तमसर्ग' १६ , Slab XXI ; Canto XX [Metres : vv. 1, 6-9, 15, 20, 24, 27, 28, 34, 35,38, 41, 55, Upagiti', vv.2, 10, 17, 26, 31, 43-46, 48, 52, 53 Giti; v. 3, 11, 14, 19, 21, 22, 26, 32, 36, 40, 47, 50, 51 Udgiti'3 vv. 4, 6, 12, 13, 16, 18, 28, 29, 30, 33, 37, 39, 42, 49 .Arya ; v. 54 Anushtubh.] 1 ॥ (3)सिघ(७) [॥*] श्रीगणेशाय नमः(नमः) [॥*] जसव(ब)तसिंहनाम्ने राजे राठोड नाथाय । सार्द्धनवसत्सहस्रप्रमितरजतमुद्रिकामूल्य(ल्यं) ॥१॥ परमेश्वरप्रसादाभिष 2 गजं पंचविंशतिप्रमितः । राजतमुद्राशतकंहीतमतिनत्त(त)नं तुरंगवर(र) ॥२॥ फत्तेतुरंगस(सं) षट(द)[शत]मितरजतमुद्राभिः [*] क्रीतं च कनककलश 3 हयमपरं हेमपूर्णवसनानि ॥३॥ नानाविधानि ब(ब)हुतरसंख्यानि महादरेण जोषपुरे । राणेद्रः (प्रे)षितवान् हस्ते रणछोग्भट्टस्य ॥४॥ अथ राम4 सिंहनाम्ने राज्ञे किल कछ(च्छ)वाहभूपाय । राजतनुद्रासार्वद्विशतापायुतरचितमूल्यं ॥५॥ सुंदरगजानमान(न) गजोत्तमं । रजतमुद्राणां । पंचदशश.5 तैः कल्पितमूल्यं छविसुंदराज्यहयं ॥६॥ अथ सार्द्धसप्तशतमितराजतमुद्राप्रमितमूल्यं । हयहद नामतुरगं कनककलितव(ब)हुलवसना6 नि ॥७॥ प्रॉबेरिनगरमध्ये प्रेषितवानराणपूणेदुः । हस्ते प्रशस्तकीर्तिः स्वपुरोहितरामचास्य ॥॥ वी(बी)काने रिप्रभवे' अनूपसिंहाय रावाय [*] 1 Instead of dväviminda, we require here ekonavida. Apparently this line of the verse was intended for the 22nd canto and has been wrongly copied here by the engraver. This line of verse is redundant. It is meant for tho24th ranto. 9 This numbering should be omitted. • Read 7kõnaviranh sargah. 6 The metre in dufective here. Read परमेश्वरप्रसादं नाम गण oto. This danda Is superfluous. "The absence of aandhi is in favour of the matre.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy