SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA (Vol. XXIS 92 nakyati || (371*] Bhrisam=avasara &sha naḥ pragantun divam-anuchintya padāti-yugnia mukhyāḥ [l*) divija93 yu[va]ti-samga-kamkshay-oyuḥ 384(sa)mam-atha daiva-durihaya [chi bhū]mēḥ [l|38|I*) Etad-Dramila-dandanathana94 m Ra[ja]rāja-Rājal-Brahma-Mahārāju-nāmadhēya sva-matulasya Madhurantakadēvasy-a%5 tulā(la)sy=ādēsah(m) prăpya Karvnā(runā)ţaka-dandanádhai(thai)r-yguddhvă tsai]r=ova särddham divai gatavān=asvi[kë)96 [na] hastikēna cha balēna [bā]hÀ-balēna cha sama-balatvách=cha | tam=uddisya (Ka]lidindigrä[mē] Fourth Plate ; Second Side 97 Räjarājās vara[m=iti silvāyatanam-akaravatn | Uttama-Södla-chChādagon-ity-Uttama-Choda [Mi]98 läd-udaiyān=iti prasiddhäv-anyāv-api ch-oddisya Sivāyatana-dvayara [kacorni] . . . . . . mam[ga]99 l-ottumga-sagitaka-khanda-sphuţita-navakarmmu-baly-upabar-ūdy-arttham pa[mchasach= chhätränamin) 100 bästrasya śrötri(tri)ņāın satr-ürttham cha dvay-adhika-parchasad-vökyübhih Bräh mana-satēna brahma-[vē). 101 dinā huta-jātavēdasa(sā) vaisya-sutēna cha Dhanad-õpamīna sūdra-satëna Br[ahma pada-kamala)102 sambhūtē[na*) cha särddhaṁ Madhurāntaka-Nallūri-nämná prasiddhaḥ [Kallidindi nāma-grāma[h] Magada varu). 103 gramatikaya dattah tasy=āvadhayaḥ [l*) Pūrvvataḥ Konnoki sim-aiva simă agnēya [tah] .. lidorru-si104 m=aiva simā dakshiņataḥ Konthama-simā | nairfityataḥ Vēvāka-sim=aiva sima paśchi matah Kada .. .. .. 105 sim=aiva sima vā[yav]yata[h] Dātinānţi sim=aiva simā uttaratah | Põtu[mbapti sim=ai]va simă | [īsānata) 106 h Potumbarti-sim=aiva sima | Pallapu-Gudravărē Kadaparru-năma-grāmaḥ [Du]ggiya [pū]ndi..... (grāma)107 sya pūrvvataḥ | Kaludiņdi-sim=aiva simā āgnēyataḥ ësh=aiva dakshi[na]taḥ | Vē[vāka si]m=aiva simā) na(nai)rri108 tyatah @shaiva | paschimatah | Avakuru-sim=aiva simā vāyavyataḥ Tämara-kolani Krovvindlētam=bāsi109 na-Tallikroyya-nāma nadi | uttarataḥ | Kalvasanda-sim-aiva simä isänataḥ | Täsirāyțisim-siva Fifth Plate 110 sima | Pallapu-Gudravāre Avakū- . . . 111 ta[h] Kadapasti-[si]m-aiva simālūgut . . . 112 mataḥ Konçika-Mumjalūra-sim=ai(va) . 1 The final Raja in Rajaraja-Raja appears to be superfluous. * The name of the village may be Alidorru or Pulidorru,
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy