SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ No. 8] KALIDINDI GRANT OF EASTERN CHALURYA RAJARAJA I 69 Isla. 72 ryya-paryyākulā yasy=zrātaya ēva sauryyam=anisam stunvanti tanvanti (cha) || [251*] Svasti (!Sa*Jrvalókā- 73 braya-bri-Vishņuvarddhana-Mahārājädhiraja-Paramēsvara-Paramabhatřäraka[h] Paramamaha74 svaraḥ Paramabrahma[nya)ḥ māto(tā)pitri-pād-anudhyātaḥ Tyāga-simha(h)ean-Lásīnah] Gādevalu-[na) 75 ma-vishaya-bahitām Pallapu-Gudravāra-vishayam=adhivasatau răshtrakūta-pramukha (n=kuțu]mbinaḥ sarvvān=sa76 māhūya mantri-purõhita-sõnāpati-yuvarāja-dauvärika-pravă(dha)n-ādi-samaksham=i[ttha]m ājñā77 pahayati | yadhā(thā) | Khyāto=sti Rājarāja-Brahma-mahārāja iti mahādaņdapatiḥ [l*] yo Madhura78 ntaka-bhūbhrit-karuņā-rasa-sikta-varddhita-yaso-latikaḥ|| |26||*) Rājēndra-Choda-bhūpāla rajyalakshmi-mahā: 79 nidhë” [1*] rakshana-kshama-daksh-õgra-mahābhuja-bhujangamaḥ [1|27||*) Dikto dakshinatah puraskrita-brihad-dandaḥ prachanda80 s=sa yo vidvi[t-chhõ]ạita-pāna-gridhnur=aparaḥ kālo na v=ēt=ikshitaḥ [l*) Rājēndrakshitipālakasya mahato man-mātu Fourth Plate ; First Side 81 lasy-üstu*Jlasy=ādēša[ın*) pratipadya tat-kshaņata év=Arindhra-kshamit prāgamat || [281*) Anyõ=pi dandanātho bhakti-klēsa-praru(hri). 82 shta-nija-nīdha(tha)ḥ [1*]amun=aiv=āgatavīn=Uttama-Sõda-chChōdagon=iti vye(vya)I padishtah | [1291*]* Uttama-Choda-Milad-uda[yü)83 n=ity-any-opi ch=ū(ch=ū)gataḥ purushaḥ [l*) yaḥ patir=atha sēnīyāḥ pativratāyāḥ pare kshan-isahanīyāh | [30*Ka84 rnnātika-bal-āraṇyāni(uyan) tā(da)gdhukāmam=aćēshatah | dandanātha-trayo(ya) dși shtam=agni-trayam=iv=ojvalam || (31||*) Karnnā85 ţa-Dramil-adhīsa-dandēšām=abhavad=ranań [I*] paraspara-chatur-ddanti-pratighattana bhikaram ! [32|*] Mushţāmushți kvachid=dsi86 shtar kēsākēšy=abhavatukshanam [l*] dandādandi kvachit=prāktain kuntākunti nirantara[m](m) • [[|33||*) Jaghnirē nija-sarair=api [kē]chid=dhanvino 87 yudhi samarddhita-sauryyah [l] sinayőr-api paraspara-bän-apata-[jāta]-java-vita-vivsie (ttaih] [1|34|/*] Khalgi-khadga=dri88 dha-ghattana-jātē visphulinga-nivahe su(sa)labhū[h*) syuh sad-bhata(tā) bhaya-bhțitaḥ(tās= cha)la-chittāḥ pamcha-sha89 uur padātyāḥ || [35][*] Nrityamti(nti) val gaja-kaban(n)dhās=turaga-kabandh as-cha nara-kabandha-pramukhāh [l*] [ri] 90 ņam=ady=aiva viya(mu)kta[*]nija-nāth-ivandhya-põshaņasyēti mudā || [36!] Gajaira ggajā vājibhir=ēva vājino narai.. 91 rennarās=tatra saman vinākṣitāḥ [l*) dvi-pakshayāḥ kila-vašēna samyagē samāna-yaddbam samam=ēva Read ajñāpayali. [The latter half of this verse is in the Aryagiti motre-Ed) [This ea is superfluops.-Ed.]
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy